________________
समतुन ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[समभिजाणिवा
कुर्वन समतुरंगायमानः । भग०६२ । जीवा. ११७।। स्थानम् । उत्त० २०५ । आश्लिष्यन्तः । ज्ञाता० १३४ ।
समपय-समपाद-दावपि पादौ समं निरन्तरं स्थापयति, समतुल-समतुल्यः-सहशः । ठाणा०६८ ।
खोकप्रवाहे पञ्चमं स्थानम् । बावं. ४६५ । समत-समस्ता-सर्वः । बौप०६५ । सम्यक्रवं-श्राचार- | समपाइया-समपादिका । ठाणा० २९९ । समपादप्रकल्पे प्रथम श्रुतस्कन्धस्य चतुर्थ मध्ययनम् । प्रभ० १४५। योधानां चतुर्थ स्थानम् । द्वावपि पादौ समो दक्षिणवामतो साचाराङ्गस्य चतुर्थममध्ययनम् । सम० ४४ । समस्त:- पसार्य ऊरुपसारयति यथा मध्ये मंडलं भवति अन्तरा समाप्तः। विशे० ६१६।
चत्वारः पादास्तमंडलं द्वावपि पादौ समी निरंतर समत्तखल्ल- । नि० पू० प्र० १३६ आ।
यतस्स्थापयति । जानुनीरू चातिसरले करोति तत् सम. समत्तजंधा- । नि० चू० प्र. १३६ आ ।।
पादम् । व्य० प्र० ४६ बा। समत्तदंसिणो-समवशिन:-रागषरहिताः सम्यक्त्वद- समपाद-शरीरन्यासविशेषः । ठाणा. ३ । बोषस्थाने शिन: वा सम्यक तत्त्वं सम्यक्रवं तद्दशिनः परमार्थ. पञ्चमः । आचा० ५६ । जं पुण तेसु चेव जाणूरुसु दृशः । आचा० १४ ।
आयातेसु समपादद्वितो जुन्मति तं । नि० चू• तृ. समत्तपारायण-समस्तपारायणः । पाव. ३००। १० बा । समत्तमाउह-समासायुधः- संपूर्णतपःप्रभृतिखङ्गाद्यायुषः । समपादपुता-उपवेशनविशेषः। वृ• तृ. २००५। यस्या देश०२३८।
समी पादौ पुती च स्पृशत: सा । ठाणा० २९९ । समत्थ-समर्थः । ओष• ६६ । सङ्गतायोजन।। भग. समो-समतया भूलग्नौ पादौ च पुती च यस्यां सा । १७६ । व्य० दि० २६१ था।
ठाणा० ३०२ । समत्थखल्लगा-उपानदसम्पूर्ण पादं स्थगयति सा समस्त. | समपेजा-समाप्नुयात् । आव २६२ । खल्लका । ६० दि. २२२ बा ।
समप्पउ-समाप्यताम् । आव. ३२२ । सरतु-समाप्यसमत्थसहो-युक्तवाचकः-वीर्ययुक्त इत्यर्थः । नि० ० | ताम् । आव० ७२३ । प्र० १७३ बा।
समप्पभ-यत्र सप्तसापरोपमस्थिक: देवः । सम.१३ । समहा । नि० चू० प्र० 141 आ ।
समति -समाप्नुतः प्रविशतः । ६० प्र० २५६ । समनुज्ञा-अतः केषाञ्चिद् गुणानाममावेऽप्यनुज्ञा समग्रगुण- समभर-अविषमः जलसमुदायो यत्र स सममरः सर्वया भावे तु समनुज्ञा । अथवा स्वस्य मनोशा-समानसमा- भृतं वा समभरः । भग० ५३ । चारीकतया अभिरुचिता स्वमनोज्ञाः सह वा भनोहर्ता- समभरघड-सम-परिपूर्णो भरो-भरणं यस्य सः सममरःनादिमिरिति समनोशा:-एकसम्मोगिकाः साधवः । ठाणा०/- परिपूर्णभृतः सश्वासो घटश्च समभरघटः । जीवा.
३२२ । समन्तादनुपतन्ति-प्रमत्तसंयतानामन्नपानं प्रति अनाच्छा- | समभिगच्छति-भवनिस्तरणकारणतया प्राप्नोति । ठाणा. दिते सम्मातिमा: सत्वा विनश्यन्ति । आव० ६१३ । ३०६ । समन्नागए-समन्वागत: उद्युक्तविहारी । आचा० २५४ । समभिजाणमाण-सम्यगभियान आसेवनापरिज्ञया आसेव. समन्वागत:-समनुप्राप्तः । जीवा० १२२ ।
मानः । आचा. २८२ । समन्नागय-समन्वागत: गुहाप्राप्तः । अ० प्र० ३९ । समभिजाणहि-समभिजानीहि-आसेवनापरिज्ञया समनुसमन्नेइ-समन्वेति समनुगच्छति । आव० ३११ । तिष्ठ, गुरुसाक्षिाहितप्रतिज्ञानिर्वाहकोवः आचा० १६६ । समरज्जवलिए-समपर्यवसित:-समपर्यवसानः ।सूर्य २०८० समभिजाणिला-समभियानीयात् आसेवनपरिज्ञया आसेन समपद -यत्र द्वावपि पादौ समौ नैरन्तयण स्थापयति तत् वेतेति । आचा. २७० ।
(१०६२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org