________________
सपभिपडित्तते ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ समयमन्नतो
समभिपडित्तते-समभिपतितुं-आक्रमितुम् । अन्त० २१ । उत्त० ६५७ । समयः-जैनादिसिद्धान्तः । ठाणा० १७४ । सममियति-समागछन्ति । ६० प्र० ६१ बा। सयय:-अवसरः । आचा० २८४ । अवसरवाचकता । सपभिरूढ-नानार्थसमभिरोहणात् समभिस्तः । विशे० जं० प्र० १५२ । समय:-विपक्षित: विशष्टः कालः । ९१२ । समिरूढः-वाचकं वाचक प्रति वाच्य भेदं सम- आचा० ४२५ । समयः-सूत्रकृताङ्गाद्यश्रुतस्कन्धे प्रथमम. मिरोहयति-आश्रयति यः सः समभिरूढः । ठाणा. ध्ययनम् । आवं. ६५१ । सर्वेषां कालप्रमाणानामायः १५३ । समभिरूढः दृष्टिवादे सूत्रे एकोनविशतितम परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदाधु दाह भेदः । सम० १२८ । समभिरूढः- नानार्थेषु नाना संज्ञा रणोपल क्षेतः समयः । ठाणा. ८५ । समक-सममेव समभिरोहणात समभिरूढः । ठाणा. ३९० । समभिरूढः- समक-सरसविरसादिष्बङ्गादिविशेष रहितम् । उत्त०६१। नयविशेषः । प्रज्ञा० ३२७ । समभिरूढः नानाऽर्षेषु सामान्यतः कालः । प्रज्ञा. ४४५ । समय:-आचार: । नानासज्ञा समभिरोहणात् समभिरूढः । ठाणा० ३९२ । राज० ११३ । समक-युगपदेव समृद्धव उत्पादः । विशे० समभिरूढः-शब्दनयस्य द्वितीयो भेदः । उत्त० ७७ । ८१३ । परमाणो:-स्वावगाहनक्षेत्रव्यतिक्रमकालः। तत्त्वा. समभिलति-पसहिमागच्छति। नि०चू० प्र० १७५ बा। ४-१५ । समय:-सिद्वान्तः समाचार । प्रभ० ११८ । समभूभाग-संसक्तादिदोषरहित। सुखविहारः क्षेत्रा समो समय:-सिद्धान्तार्थः । प्रभ० ८६ । समकं एककालम् । वा। आचा० १२१ ।
बोघ० २०५ । स्वभावा-समता । समयः-आपयः । -सममागच्छइ-सम-अविषमं आगच्छति-निष्क्रामति सम- भाचा० १६६। समता-समभावः समशत्रुमित्रता । आव० मापच्छति अविषमं निष्कामति । अय०९.।
१५३ । समयः-आचास-अनुष्ठानम् । बाचा० १२३ । समय-समया-संकेता-प्रस्तुत मङ्गकरचना व्यवस्था। विशे० समया-संकेत: प्रस्तुतमङ्गकरचनव्यवस्था । अनु०७६ । ४४३ । सम्यपयः-समया सम्यग् दयापूर्वक जीवेषु विषये | सभक-युगपत-एककाखम् । दश० ११८ । गमन प्रवर्तनम् । विशे० ११०७। प्रतिबोधादिः सङ्केतः। समयओ-समयत:-भाचारतः आचरेण । जीवा० २६० । विशे० ७८३ । राजसमयः-नीतिशास्त्रः । व्य. प्र. १६९/ समयकय-समय-अन्वर्थरहित समय एव प्रसिद्धम् । था । समय:-बंवसरः। ज्ञाता०१८। समयः-
निर्मः पिण्ड.४ । प्रणीतः । पिण्ड० ७१ । समय:-कालद्रव्यम् । प्रज्ञा०/ समयक्खित्त-समयक्षेत्र - समयः कालस्तदुपलक्षित क्षेत्रं सम४२९ । समय:-अवसरः भिन्नमहविशेषकाला। प्रज्ञा क्षेत्रं मनुष्यक्षेत्रमित्यर्थः । ठाणा. २५।। ६०६ । समय:-अहोरात्रदिकालस्य-निविभागो भागः । समयखेत्त-कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रम् । सम• ६६ । सूर्य० २९२ । समयः-सिद्धान्तः । ओघ० ३६ । समयः- सूर्यादिक्रियाव्यङ्गयः समयो नाम कालद्रव्यमस्ति तत्समयअवसरः । ठाणा० २१३ । समय:-सिद्धान्तः । ओघ० क्षेत्र मानुष्य क्षेत्रम् । प्रज्ञा० ४२६ । १२८ । समयः-सांख्यादीनां सिद्धान्तः। ठाणा० १५१ । समयचखा-समपचर्चा-समयपरिभाषा । विशे' ८४४ । समय:-सिद्धान्तः । सम० ११० । समयः परमनिकृष्ट. समयट्ठयार । भग० ५३४ (?) । कालः । आव० २५७ । समय:-क्षणः । भग० १५१ । समयनिबद्धं-मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं समय:-कालविमागः । भग. ८१ । समय:-कालः । परस्परेणेति, समकनिबद्धां वा सहित उपात्ता जातिस्ता "भग० १४६ । समयः-तरङ्गवल्यादिकः । दश० ११४ । देवा: अनुत्तरसुराः सन्तः । ज्ञाता. १४७ । समयनिबन्ध:समता-माध्यस्थम् । उत्त० ६३ । काखः। भप०६६।
प्रतिबोषादिनिमितः-संकेतनिश्चयः । विशे० ७८३ । पदातिसमाचारः । भग. १६४ । समयप्रसिद्धपटशाटि- समयपरन्ना-पमयप्रतिश। समाचाराभ्युपगमः सिद्धान्ताकापाटनदृष्टान्तप्रज्ञापनीयस्वरूपः परमनिकृष्कालविशेषः | म्युवगमः वा । प्रभ० ११५ । समयः । जं० प्र०६०। समय:-परमनिरुद्धकालक्षगः। समयमन्नतो-समयमन्यतः । विशे० ३६९ ।
(१०१३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org