________________
समयविरुद्ध ]
माचार्यश्रीआनन्दसागरसूरिसङ्कलित:
। समागम
समयविरुद्ध-स्वसिद्धान्तविरुद्धम् । अनु० २६२ । स्व. समवाई-समवायः संश्लेषः एको मावेनापृथण्णमनम् आव ० सिद्धान्तविरुद्धम् सूत्रे चतुर्विशतितमो दोषविशेषः । आव० २७८ ।
समवाए-समवाय:-मेलकः । आचा० ३२८ । समवायःसमयशास्त्र-जैनबौद्धादिसिद्धान्तशास्त्रम् । प्रभ० ६४ । पोष्ठयादिमेलकः । आव. १२६ । समयसब्भाव-समयसद्धावं सिद्धान्तार्थमिति हृदमम् ।। समवाय-समिति-सम्यक वेत्याधिकेन अपनमयः-परिच्छेदो साब ६०२।
जीवाजीवादिविविधपदार्थ पार्थस्य यस्मिन्नसो समवायः । समया-समता रागद्वेषाकरणलक्षणा । आचा० ३८६ । समवन्ति वा-समवतरन्ति समिलन्ति नानाविधा आत्मा
समता-सामायिक प्रथमपर्यायः । आव० ४७४ । दयो भावा अभिधयेतया यस्मिन्नसो समवायः । सम. समयासी-समदर्शी । ग० ।
१ । नि० चू० प्र० २६८ आ। सर-समर:-जनमरकयुक्तो यः सङ्ग्रामः-रणः । प्रभ. सनवासितक-आगन्नः । आव० ८३५ । ४३ । समरः-समरिभिर्वर्तत इति समरः द्रव्यतः जन. समसंहत-समप्रमाणः स. सहतः समसं हतः । जीवा संहारकारी सङ्गामः, भावत: भावत्त स्त्रीणामरिभूतत्वाद् २७४ । ज्ञानादिजीवस्वतत्त्वधातिनः। उत्त० ५७ । समरं सम एव समसण्णा-समसज्ञ · तुल्यबुद्धिः । आव० ७६६ । तदगणनया सष्टास्पृष्टावस्ययोरसुनमा एव समन्तादरयः | समसहिया-सहिताः । पड ४५-४१ । शत्रबो यस्मिन्निति संग्रामशिरोविशेषणम् । उत्त० ११ । समहिढाए-समधिष्ठाता गृहपतिना निक्षिप्तभरः । आचा. खर कूटी । उत्त० ५७ । समर:-संग्रामः । आव० ५५७ । ४०३ । समधिष्ठाता-प्रभुनियुक्तः । आचा० ३७० । समरकणग-समरकणक: संग्रामवाद्य विशेषः । ज० प्र० समा-समा सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिनी । २१२ ।
प्रज्ञा० ४१२ । वरिसा । नि० चू० तः ८१ बा । समरवहिय-सङ्ग्रामे हतः । भग० ३२२ ।
संवत्सराः । ब्य० प्र० २५१ । शरीरखक्षणशास्त्रोक्तसमधर्मम् । आव० ८२३ :
प्रमाणाविसंवादिन्यः । अन्यूनाधिकाः । जं.प्र. १५ । समर्थना-भजना सेवना च । बाव० ३३६ ।
आव० १६३ । सूर्य० ९५ । सामुद्रिकशास्त्रोक्त प्रमाणासमलीण-सम्यग् लीनस्तदासन्नः । राज. ६ ।
विसंवादिनी । जीवा०४२ समा-उत्सपिणयवसपिणी। समवगूढ-समवगाढ़ः संश्लिष्टः । जं० प्र० ३०० । नंदी. बाव० ३८ । नक्वाप्युहन्तुराः । जीवा० २७५ । समा
उत्सपिणी-अवतपिणीरसंख्येया एव लभते । विशे० ३४६ । समवतार-शास्त्रोयोपक्रमे षष्ठः । आव० ५६ । शास्त्रीय- समाइ-समानि ज्ञानादीनि । ठाणा० ३२३ । उपक्रमः । आचा०३ । शास्त्रीयोपक्रमे भेदः । ठाणा०४।समइण्ण-समाचीणं-सामाचरितम् । भग० २१६ । लागवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदशितः एव । समाइण्णा-समाकीर्णा-व्याप्ता। उत्त० २५२ ।। पाव. ५२।
समाउदिसू-समावृत्ताः-प्रबोभृताः । सूत्र० २५० । समवया-समवया । आव० ३८८ ।
समाउल-समाकुल:-सम्मिश्रः । जीवां० २०८ । समाकुल:-- समवसरणं-पर्युषणम् । बृ० वि० २७७ । ___ आकीर्णः-परिबृंहितः । उत्त. ४९८ ।, समवसरन्ति-अवतरन्ति । ठाणा० २६८ ।।
समाएस-समादेश विभागोहेशिकचतुर्थभेदः । पिण्ड, ७९ । समवसितकार - । उपा० १० ।
समागम-समागमः-संयोग:-एकोभवनम् । अनु० १६।। समवसृता अवष्टब्धा । उत्त० ४६३ ।
समागमः-परस्परं सम्बद्धतया विशिष्टोऽकपरिणामः । अनुः समवाइ-एकीभावेनापृथग् गमनं समवादः-संश्लेषः । विशे० । ४२ । समागमः-संयोग:-एकीभवनम् । ज० प्र०६० ।
मीलकः । उत्त० ५०० । (१०६४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org