________________
समउरससंठिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[समण
D
प्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो पस्प तत् समचतुरस्रम्।। पन्तरं बासनस्य ललाटोपरिमायस्य चान्तरं दक्षिणस्कसमा:-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् । विस्ता- घस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिण जानुनश्चान्त. रोत्सेधयोः समत्वात् समचतुरस्रम् । सूर्य० ४। समा:- रमिति, अन्ये त्वाः-विस्तारोत्सेधयो। समत्वात्समचतु. शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुदिग्वतिनः अवयवरुपाश्चत रस्र तच्च तत संस्थानं च आकारः समचतुरस्रसंस्थानम् । स्रोऽस्रयो यत्र तत् समचतुरस्र स्थानम् । अनु० १०१ भग० ११ । तुल्यारोहपरिणाहं . सम्पूर्णोङ्गावयवं स्वागुल्याऽष्टशतो- समचक्कवालसंठिय-समचक्रवालसस्थितः-चन्द्रादिविमान च्छ्रयं समचतुरस्र, चतुरस्रत्वात्तस्य चतुरस्रम् । भग० नरूपाणां संस्थाने एको विकल्पः । सुर्य० ३६ । ६४९। समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिभ्यश्चतस्रोऽ- समचित्त-समचितः रागद्वेषरहितचित्तः । दश० ७९ । स्रयो यस्य तत् समचतुरस्रम् । ठाणा० ३५७ । सम- समच्छेय-समच्छेदः । आव० ६४५ । चतुरस्र-तुल्यं संस्थानविशेषः । आद० ३३७ । समा:- समजाल-समज्जाल:-पिठरोपरिगामि ज्यालाकलापोऽग्निः, शरीरलमणःशास्त्रोक्तप्रमाणाविसंवादिभ्यश्च स्रोऽस्र यो यस्य वोः षष्ठो भेदः । पिण्ड० ११२ । तत् समचतुरन, अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः समजोउझय-समा ज्योतिषा अग्निना भूतः समज्योतिशरीरावयवा द्रष्टव्याः, अश्ये स्वाहुः समा-अन्यूनाधिका- भूतः । भग० १६६ । श्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रम् । राज० ५६ । समजिणेसु-समजितवन्तः-पहीतवन्तः। भग• ६३९ । विस्तारोस्से घयोः समत्वात् समचतुरस्रम् । राज• ५७ । समढ-समर्थः-उपपन्नः । प्रज्ञा०५९९ । समर्थः-उपपन्नः । उच्छपपरिधिभ्यो तुल्यम् । ६० द्वि० २४४ आ। समाः ! सूर्य० २६७ । ज्ञाता० ६२ । सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिग्यश्चतस्रोऽस्रयः चतुर्दि- समण-यथा मम न प्रियं दुःखं प्रतिकूलस्वाद, ज्ञात्वै वमेव ग्विभापोपलक्षताः शरीरावयवा यत्र तत् समचतुरस्त्रम् । सर्वजीवानां दुःखप्रतिकूलस्वम्,न हन्ति स्वयं न घातयत्यन्य। जीवा० ४२ ।
च शब्दाद् धनन्तं नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समचउरससंठिया-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थिती समम्, पति-तुल्यं पच्छति यस्तेनासौ श्रमणः । दक्ष. एका प्रतिपत्तिः। सूर्य० ६६ ।
५३ । श्रमणः-सर्वजीवेसु समत्वेन सममणतीति समणः । समचतुरंसच-समचतुरस्रवं उर्वकायाधःकाययोः समन- अनु० २५६ । भमणः-साधुः । राज० १२५ । धमण:स्वस्वलक्षणतया तुल्यत्वम् । प्रभ० ८२ ।
विङ्गमात्रधारी । ओप० ७५ । श्रमणः-तपोयुक्तः । समचतुरंससंठाणं-समचतुरस्र संस्थानं, चन्द्रादिविमानरू. ठाणा० ५२१ । श्रमणं-शाक्याजीवकारिवाट्तापसनिम्र, पाणं संस्थाने विकल्पः । सुर्य० ३६ । यदुदयादसुमतां न्थानां अन्यतमम् । आचा० ३१४ । समं मनोऽस्येति समचतुरस्रसंस्थानमुपजायते तत् समचतुरस्रसंस्थानम् ।। श्रमण:-निर्ग्रन्थः । उत्त० ५२८ । श्राभ्यतीति श्रमण:प्रज्ञा० ४७२ । मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि तपस्वी । आचा०४०३ । श्राम्यति-तपस्यतीति श्रमणः, आङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् समचतुरस्र. इदं चाम्तिमजिनस्य सह सम्पन्नं नामान्तरमेव । संस्थानम् । सम० १५० । सम-नाभेरुपरि अधश्च सम० २ । श्रमणः-श्रामण्यमनुचरता धर्मकायावस्थामा. सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्र' च स्थितः । उत्त० ५७१ । श्रमण:-शक्यादिः । ठाणा. प्रधानं समचतुरस्रम्, अथवा समा:-शरीरलक्षणोक्तप्रमा. ३१२ । धाम्यति-तपस्यतीति श्रमणः, सह मनसा शोभगाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रम् । नेन-निदानपरिणामकक्षपापरहितेन च तपसा वर्तत इति अस्रयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरावयवा। समनसः, समान-स्वजनपरजनादिषु तुल्यं मनो यस्य स इति, अन्येत्वाहः-समा:-अन्यूनाधिकाः तस्रोऽप्यस्रयो समनसः । समिति समतया शत्रुमित्रादिष्वणति-प्रवर्तत यत्र तत्समचतुरस्रम्, अस्रयश्च पलडासनोपविष्टस्य जानुनो- इति समणः । ठाणा०२८२ । श्रमण:-श्राम्यति-मुक्त्यर्थ • (अल्प० १३७)
(१०८६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org