________________
समंत ]
३२३ ।
२२१||
समंतओ - समन्ततः- सर्वासु विदिषु । प्रज्ञा० ३५६ । समन्ततः सर्वासु विदिक्षु । प्रज्ञा० ३५६ । विदिक्षु । जीवा० । १०१ । समन्ततः । आव ० २१६ । समंता- समन्ततः- सामरस्येन । जीवा० ३२७ । बिदिक्षु । ओप० ६ सर्वात्मप्रदेशेषु सर्वेषु वा विशुद्धस्याथं केषु । नंदी० ८५ । विविक्षु । विपा० ५० । समंतो- समन्ततः- सामस्त्येन । जं० प्र० ५६ । सम-यत्र चतुर्ष्वपि पादेषु समान्यक्षराणि । ठाणा० ३६७ । स्थूल - न्यायमाश्रित्य विशन्मुहुर्त भोग्यं क्षत्रम् ठाणा० ३६८ । समः - मध्यस्थः - आत्मानमिव परं पश्यतीत्यर्थः । आव० ३२९ । रागादिरहितः । ठाणा० ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः । धाचा० सम: - बागद्वेषविरहितः । रागद्वेषवियुक्तः । आव ० ८३१ । उत्त० ५६७ । समं सर्वम् । मग० ८३ । समश्रेण्या समम् । सुर्य० २६१ : जस्स चक्कागारो भंगो समो । नि० चू० द्वि० ५४१ अ । समः यागद्वेषवियुक्तः । आव ० ८३१ । समः रागद्वेषविरक्तः । उत्त० ५६७ । समं त्रिविधे पद्ये प्रथमम् । दश० ८८ । सप्तसागरोपमस्थिक देवविमानम् । सम० १३ । समं तालवंशस्वरादिस म. नुक्तम् । अनु० १३२ । रागद्वेषान्त बालवर्ती सम:मध्यस्था | आव० ३६४ । समः - रागद्वेषविरहितः । विशे० ५५४, ६१३ । श्रमः - अध्वादिखेद। । ठाणा० १३ । समं - अनुकूलम् । सूत्र० ६५ । समं - तालवंशस्वयादिस मनुगतम् । जीवा० १९४ । समाः - वर्षाणि । जं० प्र० ८६ । समः - सर्वः । भग० १६७ । समइच्छिमारणे - समतिक्रामनु । भग० ४८३ । समय - सम्यग् - दयापूर्वकं जीवेषु गमने समयः सोऽस्यास्तीति समयिकम् । आव० ३६४ ।
समए - समय: - अवसरः । सूर्य ० २६४ । समयः - चरक.
भिक्षुपण्डुरङ्गणां सिद्धान्तः । तृतीयः कुङङ्गः । आव० ८५६ । समयः - परमनिरुद्धकालः । ठाणा २४ । समय:- क्षणः । भग० २११ । समयः - कालः कर्म लघुता. समयः । आव० ४४१ । समय:- अवसरवाची । जं० प्र० १३ ।
समओ - समय: - अवसरः । सूर्य ० १ । समयः सम्यययनं -
Jain Education International
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ समचउरंस
परिणतिविशेषः स्वभाव इति । सूत्र० ११ । समय
सूत्रकता ङ्गस्य प्रथममध्ययनम् । उत्त० ६१४ । समग:सङ्केतः । दश० ४२ । समय:- सम्यगयनं मुक्तमानें प्रवर्तनं यस्मात् तत् समयः सामयिकमेवोच्यते । विशे० ६१३ ।
समकडग-समकटर्क- नगरम् । उत० ३७९ । समकरण - माध्यस्थपरिणामः । उत्त० ११५ । समक्खित्त - समाख्यातः- निर्धारितः । बव० ३१० । समखित्त - यवत् प्रमाण क्षेत्रमहोरात्रेण गम्यते नक्षत्रस्तावरक्षेत्रप्रमाणं चन्द्रेण 'सह' योगं वद् गच्छति तत्तत्क्षेत्र समक्षेत्रम् । सूर्य १७७ ।
समखेत - त्रिशन्मुहूर्त भोग्यं तदानक्षत्रं । बृ० तृ० १४८ । आ । समक्षेत्रम् । आव ० ६३४ । समक्षेत्रां समं स्थूल. न्यायमाश्रित्य त्रिशम्मुहूर्तभोग्यं क्षेत्रं •आकाशदेशलक्षणं यस्य तत् । ठाणा० ३६८ ।
समगं - समकं एककालमेव । सूर्य० १७२ । समकम् । ओघ० १४९ ।
समगा । वि० ० द्वि० ६१ आ ।
समग्ग- समग्र युक्तः - गीतार्थः । बोध • २२२ । समग्रत्वं अहोनधन परिवारतया । ज्ञाता० १३२ । समग्रं द्रव्य. भाण्डोपकरणादि । सूर्य० २९२ । समग्गा- समग्रा - सहिता । जं० प्र० ३४८ । समग्रासम्पूर्णा - आपूर्यमाणा । जं० प्र० २६३ । समग्घो - समर्थः अल्पार्थः । उत्त० २०६ । समकोण से दिय- समचतुष्कोणसंस्थितः । सूर्य ० ६९ । समचउरंस - समचतुरस्त्र समं नाभेदारि अवश्व सकलपुर
लक्षणोपेतावयवतया तुल्पं तच्च तच्चतुरस्त्र च-प्रधानं समचतुरस्रम् । समाः - शरीरलक्षणोक्त प्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः यस्य तत् समवतुरस्रम् । भय० ११ । समाः शरीरलक्षणशास्त्रोक्त प्रमाणाविस वादिन्यश्श्र्चतस्रोऽस्रयःचतुर्दिवमागोपलक्षिताः शरीरावयवा यस्प स समाअन्यूनाविकाश्चतस्रोऽप्यस्रयो यस्येति पूर्ववत् । जं० प्र० १५ । समं तुल्यं अषःकायोपरिकाययोर्लक्षणोपपेततया तच्च तच्चतुरस्रमिव चतुरस्रं च प्रधानलक्षणोपपेततयैव समचतुरस्रम् । औप० १६ । समाः शयीरलक्षणशास्त्रोक्त.
(8055)
For Private & Personal Use Only
www.jainelibrary.org