________________
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ५
भावहिंतर ]
[ समंज रोपल्लवपुष्पचित्त
सब्भाव गिहंतर - सद्भावगृहान्तरं गृहद्वयमध्यम् । वृ० तृ० २३ आ ।
सब्भावठवणा-यत्र पुनस्त एवाक्षास्त्रिप्रभृत एकत्र स्वाध्यन्ते तद सद्भावस्थापना | ओ० ११६ | सम्भावदंसण-सद्भावदर्शनम् । विशे० ६४१ सब्भावदायणा-सद्भावश्यणा । बोध० २२५ । सब्भावपचक्खाण- सद्भावेन सबंधा पुनः करणासम्भवात्पदमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीति । उत्त० ५८१ । सब्भावपयत्थ- सद्भावेन परमार्थेनानुपचा रेणेत्यर्थः पदार्थावस्तूनि सद्भावपदार्थ: । ठाणा • ४४६ । सम्भावलावओ - सद्भावश्रावकः । भव० ८१३ । -सम्भाविय - साद्भाविकः - पारमार्थिकः निरुपचरितोऽर्थः
आव० ३८९ । आगमनगृहम् | ठाणा० १५७ । समामहाजनस्थानम् । प्रभ० १२६ । भगवत्यां दशमशत के सुधसभा प्रतिपादको षष्ठोदेशकः । भग० ४९२ । सभाजनोपवेशनस्थानम् । ज्ञाता० ७६ । कोष्टकसभा । ओप● ८२ । ग्रामजनमभवायस्थानम् । व्य० द्वि ३६२ आ । सभा-पुस्तकवाचन भूमि र्बहुजन समागमस्थानं वा । अनु० १५९ | ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुमंण्डपिका । राज० २३ । बहुजनोपवेशनस्थानं शाळा वा । बृ० द्वि० १०७ आ । सभ्यस्थानम् । नि० चू० द्वि, ६९ आ । भग० ६१७ । एकत्रोपविष्टपुरुष समुदायः ॥ बृ० प्र० १२४ मा प्रतिभवनविमान भाविनी सुधर्मसभादिका । प्रश्न० १३५ । सभाओवासा - सभावकाशा | छाव० ६३ ।
अहिंसादिः । दश० ६३ ।
सभिंतर बाहिर सर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु
समाव-स्वो भावः-स्वभावः । भाव० ५९२ । सहजभावः । वि० ० प्र० ५४ था ।
सङ्क्रमणं यावत् सर्वबाह्यं मण्डलं सर्वबाह्याचच मण्डला- | सभावहीणं-स्वभावहीनं यद्वस्तुनः स्वभावतोऽन्यथा वचदर्वा तावन्मण्डलेषु सङ्क्रमणं यावतु सर्वाभ्यन्तरमिति नम् । सूत्रे एकोनविंशतितमो दोषः । छाव० ३७४ । साभ्यन्तरबाह्यम् । सूर्य० २७६ । सभाविय स्वस्मिनु भावे भवः स्वभाविकः । सूत्र० ७ । सब्भिंतर बाहिरियं - सहाभ्यन्तरेण मध्यभागेत बाहिरिकया सभिक्खु-उत्तराध्ययनेषु पञ्चदशममध्ययनम् । उत्त० ९ । च प्राकाराद्वहिनिंगरदेशेन या सा । ज्ञाता० १०१ । सभिक्खुगं - उत्तराध्ययनेषु पञ्चदशममध्ययनम् । सम० सम्भूत - सद्भतः - सत्ता प्रकारेण भूतः यतः सद्भूतः । ज्ञाता. १७५ ।
६४ ।
सभिन्न श्रोतृत्व - युगपत्सर्वं शब्द श्रावितेत्यर्थः । ऋद्धिविशेषः ॥
ठाणा० ३३२ ।
. ६८६ ।
सभूयं - समीपे भूमौ । माव० ३६८ ।
सब्भूयमसम्भूय - सद्द्भुते - परमाणौ असद्भूतं - अर्धादि १, असद्भूते - सर्वगात्मनि सद्भूतं चैतन्यं २, सद्भूते पर सभूमिभाग - शतद्वारानगरस्य वायव्यकोणे उद्यानम् । म० माणी सद्भूतं निष्प्रदेशस्वं ३, असद्भूते सर्वगात्मनि असभूतं कर्तृस्वमिति ४, सद्भूतमसद्द्भुतम् । भग० १०५ । समए - नास्तिकादिसमयप्रतिपादनपरमध्ययनं समयः सूत्र कृतांगे प्रथममध्ययनम् । सन० ३१ । जीवतस्स वि रणो बोहिहि समंततो अभिदुयं जं जच्चिरं समयं । नि० चू. तृ० ७१ अ ।
|
सभोइआ - स्वाधीनभर्तृका । वृ० द्वि० ५७ मा । समं यत्र लुठनं न भवति । बोध० १२२ । तालवंशस्वरादिसमानुगतम् । ज० प्र० ४० । पूर्णम् । सूर्य १०४ । तालवंशस्वरादिसमनुगतं सम्मम् । ठाणा. ३१६ । समं पादैरक्षरैश्च समम् । ठाणा० ३६७ । परिपूर्ण: जीवा० ३२२ ।
सभणय - अचलपुरीयः कौटुम्बिकः । मर० । सभयं - चोराकूलेत्यर्थः । नि० ० प्र० ४६ छ । सभा स्थानम् । आचा० ४१३ । अस्थायिका | भग० ४८३ | सभा | भग० २३७ | भारतादिकथावि नोदेन यत्र छोकस्तिष्ठति सा सभा | अनु० २४ ।
समंजरो पल्लवपुष्प चित्त - सह भारोभिः प्रतीताभिः पल्ल वैश्व-कियेर्यानि पुष्णानि - कुसुमानि सेवित्रः - कर्बुर४ मञ्जरीवपुष्पाचित्रः । उत्त० ३०० ।
Jain Education International
सभा ।
( १०८७ )
For Private & Personal Use Only
www.jainelibrary.org