Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
समउरससंठिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[समण
D
प्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो पस्प तत् समचतुरस्रम्।। पन्तरं बासनस्य ललाटोपरिमायस्य चान्तरं दक्षिणस्कसमा:-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् । विस्ता- घस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिण जानुनश्चान्त. रोत्सेधयोः समत्वात् समचतुरस्रम् । सूर्य० ४। समा:- रमिति, अन्ये त्वाः-विस्तारोत्सेधयो। समत्वात्समचतु. शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुदिग्वतिनः अवयवरुपाश्चत रस्र तच्च तत संस्थानं च आकारः समचतुरस्रसंस्थानम् । स्रोऽस्रयो यत्र तत् समचतुरस्र स्थानम् । अनु० १०१ भग० ११ । तुल्यारोहपरिणाहं . सम्पूर्णोङ्गावयवं स्वागुल्याऽष्टशतो- समचक्कवालसंठिय-समचक्रवालसस्थितः-चन्द्रादिविमान च्छ्रयं समचतुरस्र, चतुरस्रत्वात्तस्य चतुरस्रम् । भग० नरूपाणां संस्थाने एको विकल्पः । सुर्य० ३६ । ६४९। समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिभ्यश्चतस्रोऽ- समचित्त-समचितः रागद्वेषरहितचित्तः । दश० ७९ । स्रयो यस्य तत् समचतुरस्रम् । ठाणा० ३५७ । सम- समच्छेय-समच्छेदः । आव० ६४५ । चतुरस्र-तुल्यं संस्थानविशेषः । आद० ३३७ । समा:- समजाल-समज्जाल:-पिठरोपरिगामि ज्यालाकलापोऽग्निः, शरीरलमणःशास्त्रोक्तप्रमाणाविसंवादिभ्यश्च स्रोऽस्र यो यस्य वोः षष्ठो भेदः । पिण्ड० ११२ । तत् समचतुरन, अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः समजोउझय-समा ज्योतिषा अग्निना भूतः समज्योतिशरीरावयवा द्रष्टव्याः, अश्ये स्वाहुः समा-अन्यूनाधिका- भूतः । भग० १६६ । श्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रम् । राज० ५६ । समजिणेसु-समजितवन्तः-पहीतवन्तः। भग• ६३९ । विस्तारोस्से घयोः समत्वात् समचतुरस्रम् । राज• ५७ । समढ-समर्थः-उपपन्नः । प्रज्ञा०५९९ । समर्थः-उपपन्नः । उच्छपपरिधिभ्यो तुल्यम् । ६० द्वि० २४४ आ। समाः ! सूर्य० २६७ । ज्ञाता० ६२ । सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिग्यश्चतस्रोऽस्रयः चतुर्दि- समण-यथा मम न प्रियं दुःखं प्रतिकूलस्वाद, ज्ञात्वै वमेव ग्विभापोपलक्षताः शरीरावयवा यत्र तत् समचतुरस्त्रम् । सर्वजीवानां दुःखप्रतिकूलस्वम्,न हन्ति स्वयं न घातयत्यन्य। जीवा० ४२ ।
च शब्दाद् धनन्तं नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समचउरससंठिया-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थिती समम्, पति-तुल्यं पच्छति यस्तेनासौ श्रमणः । दक्ष. एका प्रतिपत्तिः। सूर्य० ६६ ।
५३ । श्रमणः-सर्वजीवेसु समत्वेन सममणतीति समणः । समचतुरंसच-समचतुरस्रवं उर्वकायाधःकाययोः समन- अनु० २५६ । भमणः-साधुः । राज० १२५ । धमण:स्वस्वलक्षणतया तुल्यत्वम् । प्रभ० ८२ ।
विङ्गमात्रधारी । ओप० ७५ । श्रमणः-तपोयुक्तः । समचतुरंससंठाणं-समचतुरस्र संस्थानं, चन्द्रादिविमानरू. ठाणा० ५२१ । श्रमणं-शाक्याजीवकारिवाट्तापसनिम्र, पाणं संस्थाने विकल्पः । सुर्य० ३६ । यदुदयादसुमतां न्थानां अन्यतमम् । आचा० ३१४ । समं मनोऽस्येति समचतुरस्रसंस्थानमुपजायते तत् समचतुरस्रसंस्थानम् ।। श्रमण:-निर्ग्रन्थः । उत्त० ५२८ । श्राभ्यतीति श्रमण:प्रज्ञा० ४७२ । मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि तपस्वी । आचा०४०३ । श्राम्यति-तपस्यतीति श्रमणः, आङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् समचतुरस्र. इदं चाम्तिमजिनस्य सह सम्पन्नं नामान्तरमेव । संस्थानम् । सम० १५० । सम-नाभेरुपरि अधश्च सम० २ । श्रमणः-श्रामण्यमनुचरता धर्मकायावस्थामा. सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्र' च स्थितः । उत्त० ५७१ । श्रमण:-शक्यादिः । ठाणा. प्रधानं समचतुरस्रम्, अथवा समा:-शरीरलक्षणोक्तप्रमा. ३१२ । धाम्यति-तपस्यतीति श्रमणः, सह मनसा शोभगाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रम् । नेन-निदानपरिणामकक्षपापरहितेन च तपसा वर्तत इति अस्रयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरावयवा। समनसः, समान-स्वजनपरजनादिषु तुल्यं मनो यस्य स इति, अन्येत्वाहः-समा:-अन्यूनाधिकाः तस्रोऽप्यस्रयो समनसः । समिति समतया शत्रुमित्रादिष्वणति-प्रवर्तत यत्र तत्समचतुरस्रम्, अस्रयश्च पलडासनोपविष्टस्य जानुनो- इति समणः । ठाणा०२८२ । श्रमण:-श्राम्यति-मुक्त्यर्थ • (अल्प० १३७)
(१०८६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316