Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 97
________________ समयविरुद्ध ] माचार्यश्रीआनन्दसागरसूरिसङ्कलित: । समागम समयविरुद्ध-स्वसिद्धान्तविरुद्धम् । अनु० २६२ । स्व. समवाई-समवायः संश्लेषः एको मावेनापृथण्णमनम् आव ० सिद्धान्तविरुद्धम् सूत्रे चतुर्विशतितमो दोषविशेषः । आव० २७८ । समवाए-समवाय:-मेलकः । आचा० ३२८ । समवायःसमयशास्त्र-जैनबौद्धादिसिद्धान्तशास्त्रम् । प्रभ० ६४ । पोष्ठयादिमेलकः । आव. १२६ । समयसब्भाव-समयसद्धावं सिद्धान्तार्थमिति हृदमम् ।। समवाय-समिति-सम्यक वेत्याधिकेन अपनमयः-परिच्छेदो साब ६०२। जीवाजीवादिविविधपदार्थ पार्थस्य यस्मिन्नसो समवायः । समया-समता रागद्वेषाकरणलक्षणा । आचा० ३८६ । समवन्ति वा-समवतरन्ति समिलन्ति नानाविधा आत्मा समता-सामायिक प्रथमपर्यायः । आव० ४७४ । दयो भावा अभिधयेतया यस्मिन्नसो समवायः । सम. समयासी-समदर्शी । ग० । १ । नि० चू० प्र० २६८ आ। सर-समर:-जनमरकयुक्तो यः सङ्ग्रामः-रणः । प्रभ. सनवासितक-आगन्नः । आव० ८३५ । ४३ । समरः-समरिभिर्वर्तत इति समरः द्रव्यतः जन. समसंहत-समप्रमाणः स. सहतः समसं हतः । जीवा संहारकारी सङ्गामः, भावत: भावत्त स्त्रीणामरिभूतत्वाद् २७४ । ज्ञानादिजीवस्वतत्त्वधातिनः। उत्त० ५७ । समरं सम एव समसण्णा-समसज्ञ · तुल्यबुद्धिः । आव० ७६६ । तदगणनया सष्टास्पृष्टावस्ययोरसुनमा एव समन्तादरयः | समसहिया-सहिताः । पड ४५-४१ । शत्रबो यस्मिन्निति संग्रामशिरोविशेषणम् । उत्त० ११ । समहिढाए-समधिष्ठाता गृहपतिना निक्षिप्तभरः । आचा. खर कूटी । उत्त० ५७ । समर:-संग्रामः । आव० ५५७ । ४०३ । समधिष्ठाता-प्रभुनियुक्तः । आचा० ३७० । समरकणग-समरकणक: संग्रामवाद्य विशेषः । ज० प्र० समा-समा सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिनी । २१२ । प्रज्ञा० ४१२ । वरिसा । नि० चू० तः ८१ बा । समरवहिय-सङ्ग्रामे हतः । भग० ३२२ । संवत्सराः । ब्य० प्र० २५१ । शरीरखक्षणशास्त्रोक्तसमधर्मम् । आव० ८२३ : प्रमाणाविसंवादिन्यः । अन्यूनाधिकाः । जं.प्र. १५ । समर्थना-भजना सेवना च । बाव० ३३६ । आव० १६३ । सूर्य० ९५ । सामुद्रिकशास्त्रोक्त प्रमाणासमलीण-सम्यग् लीनस्तदासन्नः । राज. ६ । विसंवादिनी । जीवा०४२ समा-उत्सपिणयवसपिणी। समवगूढ-समवगाढ़ः संश्लिष्टः । जं० प्र० ३०० । नंदी. बाव० ३८ । नक्वाप्युहन्तुराः । जीवा० २७५ । समा उत्सपिणी-अवतपिणीरसंख्येया एव लभते । विशे० ३४६ । समवतार-शास्त्रोयोपक्रमे षष्ठः । आव० ५६ । शास्त्रीय- समाइ-समानि ज्ञानादीनि । ठाणा० ३२३ । उपक्रमः । आचा०३ । शास्त्रीयोपक्रमे भेदः । ठाणा०४।समइण्ण-समाचीणं-सामाचरितम् । भग० २१६ । लागवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदशितः एव । समाइण्णा-समाकीर्णा-व्याप्ता। उत्त० २५२ ।। पाव. ५२। समाउदिसू-समावृत्ताः-प्रबोभृताः । सूत्र० २५० । समवया-समवया । आव० ३८८ । समाउल-समाकुल:-सम्मिश्रः । जीवां० २०८ । समाकुल:-- समवसरणं-पर्युषणम् । बृ० वि० २७७ । ___ आकीर्णः-परिबृंहितः । उत्त. ४९८ ।, समवसरन्ति-अवतरन्ति । ठाणा० २६८ ।। समाएस-समादेश विभागोहेशिकचतुर्थभेदः । पिण्ड, ७९ । समवसितकार - । उपा० १० । समागम-समागमः-संयोग:-एकोभवनम् । अनु० १६।। समवसृता अवष्टब्धा । उत्त० ४६३ । समागमः-परस्परं सम्बद्धतया विशिष्टोऽकपरिणामः । अनुः समवाइ-एकीभावेनापृथग् गमनं समवादः-संश्लेषः । विशे० । ४२ । समागमः-संयोग:-एकीभवनम् । ज० प्र०६० । मीलकः । उत्त० ५०० । (१०६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316