Book Title: Alpaparichit Siddhantik Shabdakosha Part 5 Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 2
________________ ॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्त ।। श्रेष्ठि--देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे ग्रन्थाङ्कः १२६.॥ आगमवाचनादात-बहुश्रुत-युगपधानसदृश देवसुरतपागच्छसमाचारीसंरक्षणकटिबद्ध-श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धार-श्रीजैनानन्दपुस्तकालयाद्यनेक संस्था संस्थापक अनेकग्रंथप्रणेतृ श्रीवर्धमानजैनागम मंदिर(सिद्धक्षेत्र) श्रीवर्धमानजैनताम्रपत्रागममंदिर(सूर्यपुर)संस्थापक आगमोद्धारक ध्यानस्थस्वर्गत आचार्यश्रीआनन्दसागरसूरिसङ्ककलितःअल्पपरिचित सैद्धान्तिक-शब्दकोषः पञ्चमभागः (परिशिष्टद्वयोपेतः शतो हपर्यन्तः ) सम्पादकौआगमोद्धारक-आचार्यश्रीआनन्दसागरसूरीश्वरशिशु पं० कंचनसागर-प्रमोदसागरौ । प्रकाशकः-श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धार कार्यवाहकः. चोकसी मोतीचन्दमगनभाई । क्रिष्टाब्दः १९७९ वीराब्दः २५०५ । विक्रमाऽब्दः २०३५ । शकाब्द-१८९९ । निष्क्रयः- सार्धषोडदशकम् प्रथमसंस्करणम् ] [ प्रतयः ५०० Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 316