________________
संजमघाय ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५
[ संजीहारं
खंजमघाय-संयमपातक-संयमविनाशकम् । आव०७३१।। संजयलाभ-संयतलामः-स्वर्गापवर्गप्राप्तिरूपः । उत्त. संजमजाया-संयमयात्रा-संयमानुपालनम् । मग. २९४ । ४७८ । संजमजीय-संयमजीवितम् । आव० ४८० । संजयासंजय-संततासंयतः हिसादीनां देशतो निवृतः । संजमजीविय-संयमजीवितं साधूनाम् । ठाणा० ७ । प्रज्ञा० ५३५ । संजमजोओ-संयमयोगः संयमध्यापारः । आव० २६३ । संजयोय-संयतीयं-उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त. संजमजोग-संयमयोगः प्रत्त्युपेक्षणादिः । बृ० प्र० १७२ ।। ४३७ । संजमज्जवगुण-संयमार्जवगुणं संयमाजवे गुणो यस्य तपसः संजलण-सञ्जलतीति सञ्जमनः-प्रतिक्षणरोषः, अष्टममस. स । दश० २०७ ।
माधिस्थानम् । सम० ३० । चतुष्प्रकारकषायः । सम. संजमटू-संयमार्थः अनाश्रवत्त्वम् । भग० १०० । ३१ । सज्वलन:-मुहुर्मुहुः क्रोधाग्निना ज्वलनम् । भग. संजमणा-सयमः । ओघ० ११४ ।
५७२ । संज्वलन:-यो महूर्ते २ रुष्यति, अष्टममसमाधिसंजमबहुल- संयमबहुल:-पृथिव्यादिसंरक्षणप्रचुरः । प्रभा स्थानम् । आव० ६५३ । संज्वलनः..क्षणे क्षणे संज्वल. १२८ । संयम-आश्रवविरमणादिकं बहु इति बहुसङ्ख्य यतीति संज्वलनः अत्यन्तकोधनः । सूत्र० ३१३ । सज्वयथा भवति संजमबहसम् । उत्त० ४२२ ।
लयति-दीपयति सर्वसावधविरतिमपीन्द्रियार्थसम्पाते वा संजमभयउठवेयकारि-संयमभयोद्वेगकारिकः-संयमस्य दु. सञ्ज्वचति-दीप्यत इति सज्वलन:-यथाख्यातचारित्राकरत्त्वप्रतिपादनपरः। ज्ञाता० ४६ ।
वारकः । ठाणा. १९४ । सज्वनं-गुणोद्भासनम् । संजमरिया-सयमेर्या-सप्तदशविधसंयमानुष्ठानम् । आचा० उत्त० ५७६ । ३७५ ।।
संजलणा-ईषज्ज्वलनात् संज्वलनाः, सपदि परीषहादिसंजमावसत-संयमानामवसथो गृहम् । व्य. दि. १७३ सातज्वलमाद्वा, क्रोधादयश्चत्वारः कषायाः । आव० आ।
७८ । ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संजय-संयत:-इन्द्रियनोइन्द्रियसंयमवानू । आचा० ३५० ।। संज्वलनाः, परीषहादिसंपाते चारित्रिणयपि ज्वलयन्तीति संयत:-पृथव्यादिव्यापादननिवृत्तः। उत्त० ११४। संयतः- वा संज्वलना: क्रोधादय एवं चत्वारः कषायाः। विशे. सम्-एकीभाबेन यतः सयतः, क्रिया प्रति यत्नवान् । ५४७ । परीषहोपसर्गनिपाते सति चारित्रिणमपि सम्आव० ५१६ । संयतः-सम्यक संयमानुपाने यतः-यस्न- | ईषत् ज्वलयन्तीति सजवलना: । प्रज्ञा० ४६८ । परः । ओघ० ७५ । संपत:-सम्यगुपयुक्त।। आचा. संजले-निर्यातने प्रति भूतश्वोक्रोशदानातः सजवलते.. ३२२ । संयम:-निरवोतरयोगप्रवृत्तिनिवृत्तिरूपः । तन्निर्यातनाथ देहदाहलौहित्यप्रत्याकोशाभिषातादिरग्निप्रज्ञा० ५३५ । संयत:-श्राद्धः ।आव०७९८,७९९। सयतः-1, वद्दोप्यते । उत्त० १११ । सामस्त्येन यतः । आव० ७६२ । संयत:-सप्तदशप्रकार• संजाई-सञ्जातिः । सूर्य० २८२ । सञ्जातिः । जीवा. संयमोपेतः । दश. १५२ । संयत:-वधादिपरिहारे प्रयतः । ३४७ । भग० २६५ । उत्त० ४८७ (?) । संयतः । बाव० संजाए-सात:-प्रीणितः, महाकाया । दश० १७ । । ३०० । संयत:-सं यच्छति स्म सर्वसावधयोगेम्यः संजात:-प्रचुरं लब्धम् । ओघ. १८७ । सम्यगुपरमति स्मेति संपतः । प्रज्ञा० ४२४ । संयतः संजायभया-सञ्जातभया भयप्रकर्षाभिधानायका कः । हिंसादिपापस्थाननिवृत्तः। प्रज्ञा०५३५। संयत:-प्रयत्नवान् विपा० ४३ । सञ्जातभया । भग• १६६ । । दश० १५५ ।
| संजायसङ्गा-संजातश्रद्धः-प्रकर्षेण जातश्रद्धः । सूर्य० ६॥ संजयजण-संयतजन:-साधुलोकः । आव० ४०० । संजीवणी-सञ्जीवनी-जीविदात्री नरकभूमिः।सूत्र० १३७।। संजयमणुस्स-संयतमनुष्यः-साधुः । ठाणा० ३२० । । संजोहारं
। नि० चू० तृ० १५ मा (१०४७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org