________________
संचार ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ संजमखेत्त
संचार-सञ्चार:-सञ्चारिमकीटिकामत्कोटादिसत्त्वव्याघातः | संजइत्त-संयतीसत्कः । व्य. द्वि० ३१ अ । - । पिण्ड० १६२ ।
संजईज संयतीयं-उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त० संचारसम-सञ्चारसम-वंशतन्त्र्यादिभिर्यदलपचारसमं । गीयते तत् । ठाणा• ३६६ । बंशतन्त्र्यादिष्वेवाङ्गली. सजउ-सम्यग यत: संयतः असयापारम्प उपरतः । उत्त. सञ्चारसमं यद्गीयते तत् सञ्चारसमम् । अनु. १३३ ।। ३६० । संचालेति-संचालयति संचाएयतीति पर्यालोचयतीव्यर्थः। संजए-संयतः रागद्वेषावपाकृतयः स्थितः । दश. १७८ । ज्ञाता. २४ ।
संजणित-संजनित:-उत्पादितः । ज्ञाता० ३१ । संचितिज-संसेवितम् । खाव. ५८६ ।
संजतासंजत संयतासंयतः-देशविरतः । प्रज्ञा० ३६२ । संचिक्ख-संतिष्ठति । बोध. ४. ।
संजतिपाउरणे- । नि० चू०प्र० १६१ अ । संचिक्खइ-सन्तिष्ठते । आचा. २४२। प्रतीक्ष्यते, कार्या. | संजत्ता-सङ्गता यात्रा-देशान्तरगमनं संपात्रा । ज्ञाता। द्विरमति । आव. ७५५ ।
१३२ । संचिक्खमाण-समतया ईक्षमाणः-पश्यन् । उत्त. ४०६।। संजत्ताणावावाणियया-सङ्गता यात्रा-देशान्तरगमनं संचिक्खाविद्धति-संरक्ष्यते । आव० ८३८ ।
सयात्रा तत्प्रधाना नौवाणिजका:-पोतवणिजा: संयात्रासंचिक्खावेउ-प्रतिपालयति । ओष. ११८ ।
मौवाणिजकाः । ज्ञाता. १३२ । संचिक्खावेत्ता-प्रतीक्ष्य । आव० ६४१ ।
संजम-संयमनं संघम:-पापोपरमः । ठाणा० ३२३ । संचिक्ले-निरूपवति । ओष. १६७ । संतिष्ठेत् । ओघ० | सयमः-प्रत्त्युपेक्षादिः । भग• ७५९ । संयमः- मूलगुण. ५९ । समाधिवा तिष्ठेत । न कूजनकर्फरायितादि रूपः । अनु० २५६ । संयमः-संवरः । ज्ञाता० ८ । कुर्यात् । उत्त. १२० । संतिष्ठति । बोष० ४० । संयम:-संवमवान्, साधुः । उत्त० ३१५ । संयम:संचिक्खेइ-परिभावयति । व्य.दि. २५७ ब ।
प्राणातिपाताधकरणम् । ठाणा० १५६ । सयमः-प्रेक्षोत्रे. संचिटण-संस्थानं अवस्थितिक्रिया । भग० ४७ । क्षाप्रमार्जनादिलक्षणः । ठाणा० ३६० । संयमः-अनवद्यासंचिटणा-कायस्थितिः । जीवा० ६६ । अवस्थानम् । नुष्ठानलक्षः । आव० ३४१ । संयमा-हिंसात उपरमः, नीवा० ६१। सातत्येनावस्थानम् । जीवा. ७८ । अहिंसायाश्चत्वारिंशत्तमं नाम । प्रभ० ९६ । संयम:कायस्थितिः । जीवा. ४०६, ४२८ ।
पञ्चाश्चवनिरोधादिलक्षणः । सूर्य० ५। संयम:-पृथि. संचिनोति-बग्नाति । उत्त० २४६ ।
व्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफनः । प्रश्न संचिय-आबाधाकालातिकमेणोत्तरकालवेदनयोग्यता निषि- १०२। संयमः-रक्षा । भग. १२२ । संयमः-प्रज्ञापनाया क्तम् । प्रा० ४५६ ।
द्वात्रिंशत्तमं पदम् । प्रशा०६ । संवरः। भय १३ । संच्छिन्न-व्याप्तः । ज्ञाता. ७८ ।
संयमः-प्रतिपत्रचारित्रः । भग०४३३ । संयमः पश्चाश्र. संच्छोभ-संक्रामणम् । वृ० प्र० ३.१ बा ।
मनिरोधादिलक्षणः । जं.. प्र. १६ । संयमः-सत्यम् । संछण्णं-संछन्नं जलेनान्तरितम् । जं. प्र. १२३, २९१ । पाव. ७ ५ । संयम:-देशविरस्यात्मकः । उत्त० २४६ । संछण्णपत्तभिसमुणाल-सम्न्नपत्रबिंशमृणालः । आव० संयम-पृथिव्यादिसंरक्षणलक्षणः । भग० १००। संयमो-१९ ।
रक्षा । ज्ञाता. ६० । संयमः-प्राणातिपातादिनिवत्ति. संछन्न-जलेनान्तरितम् । जं० प्र० ४२ ।
लक्षणः । आव० ६०४ । संछोभ-प्रक्षेपकम् । वृ० द्वि० २६५ अ । प्रक्षेपः । व्य. संजमखेत्त-जत्य आहारोवहिसेजाकाले वा सति सततं द्वि. ३४२ अ।
अविरुद्धो य उहि लम्भति । नि० चू० प्र०१३० वा। संजइव-उत्तराध्ययनेषु अष्टादशममध्ययन् । सम. ६४।' नि० चू० प्र० ३५४ छ ।
(१०४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org