________________
[ संचाएजा
संघाय - सङ्घातः - परस्परगात्रसंस्पर्श पीडारूपः । दश ० १५६ । संघायणनाम-सङ्घात्यन्ते पिण्डी क्रियन्ते ओदारिकादिपुगला येन तत्सङ्घातं तच तन्नाम च सङ्घातनाम । प्रज्ञा०
४७० ।
संघावणा - संघःतना । आव० ४१० । संघातना - संहत्यमानानां संयुज्यमानानामोदारिकादिपुद्गलाना तेजसकार्मपुद्गलैः सह यदात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्त्तनात्मकं प्रयोजकत्वं सा । उत्त० ११८ । संघाय णिज्ज्ञ - संघातनीया - प्रमाणपुरुषतया सीलनीयः ।
संघाडओ - सङ्घाटक: । आव ० ३६७ ।
संघाडगो-सङ्घाटक: । आव ० ८३८ ।
उत्त० ५६३ ।
संघाडि संघाटी-निर्ग्रन्थिका प्रच्छदविशेषः । ज्ञाता० २०४ संघाययति सङ्घातयति योजयति । दश० १६२ । संघाय संखाद्याद्यक्षपसंयोगरूपाः सङ्ख्येयाः सङ्घातस
संघाडइल्ल ]
सम० ३६ । सङ्घातः - षष्ठाङ्गे द्वितीयं ज्ञातम् । उत्त० ६१४ । शृङ्गारकम् । प्रज्ञा० ४० । सङ्घाटक :- श्रेष्ठिचौरयोरेकबन्धन बद्धत्वमिदमप्य भीष्वर्थज्ञापकत्वात् ज्ञात. मेव । शातायां द्वितीयमध्ययनम् । ज्ञाता० १० । सङ्घाट:समानलिङ्गयुग्मरूपम् । राज० ६९ । सङ्घाटकम् । आव० ९१ । सङ्घाडो-युग्मवाची । ज० प्र० २३ । संघाइल सङ्घाटकीय: । आव० ८६३ । सङ्घाटिकः । नि० चू० द्वि० ९६ अ ।
अल्पपरिचित सैद्धान्तिकशम्वकोषः, भा० ५
सङ्घा वस्त्रसंहतिजनिता । उत्त० २५० । संघडिए - समर्थ: तद्दिवसपर्यासभोजी वा । बृ• तृ० १७९ अ । सङ्घाटिकः सहचारी | जं० प्र० १२३ | संघाडिम-कंचुकादिसु कट्टसंबंधीसु वा सघाडिमं । नि०
चू० द्वि० ७१ आ ।
संघाडिया - शृङ्गाटिका । आव० ६२२ । संघाडी - संङ्घाटी | आव० ३१३ सङ्घाटी । ओघ० २०९ । सङ्घाटी - कल्पद्वयं श्रयं वा । आचा० ३०९ । सङ्घाटो:उत्तरीयविशेषरूपः । ठाणा १८७ । प्रायेण संघडिज्जंतित्ति संघाडी गुणसंघायकारिणी वा संघाडी । नि० चू० द्वि० ६३ अ ।
संघाडए - संघटक :- साधुयुग्मम् । बृ० द्वि० ८६ आ । संघाडे ति संघातयति । आव ० ९९ ।
संघात सङ्घातं अधिकं गात्रसकोचनम् । आचा० ५५ । अन्योन्यासकोचनम् । आव ० ११ । परोप्परतो गत्ताणं संपिडा । दश० चू० ६६ । संघातत्ता-सङ्घातत्त्वं तथारूपशरीरपरिणति भावः । जीवा०
३४ ।
संघातिम-स्वाति मं यत्परस्परतः पुष्पनालादिसङ्घातनेनोपजन्यत इति । ठाणा० २८६ । सङ्घातिमं - सङ्घातनिष्पाद्यम् । ज्ञाता० २७९ । चोलकादि । आचा० ४१४ । नि० चू० द्वि० ७६ | दुर्गातिपट्टापश्वारेण । नि० चू० द्वि० ७६ अ ।
संघात - सङ्घातयतः पूरयतः । सूर्य० २२ ।
Jain Education International
वयाः । अनु० २३३ ।
संघाया - सङ्घाता-द्विधा पर्यवाणामक्षराणां च । वृ० प्र०
४३ मा ।
संचइया - घयगुलमोइगाइणा जे अविणासी । नि० ०
० २०२ मा । संचयसंजात एषामिति संचयिता। तारकादिदर्शनादितः प्रत्ययः येषां षण्यां मासानां परतः समासादिकं यावदुत्कर्षतोऽधीतं शतं मासानां प्रायश्चित्तप्राप्तास्ते संचयिताः । व्य० प्र० ६७ आ । संचतिता - जे छण्डं मासाणं पारणपच्छित्तं पत्ता तं सत्तमासादि जाव आसी तं सतं मासाणं ठितेसि उवणारोवणविभागण दिवसा घेत्तुं छम्मायो णिप्पाएता दिज्जति । नि० चू० तृ० १२२ आ । संचय - संचीयते संचयनं वा सञ्चयः परिग्रहस्य द्वितीयं नाम । प्रश्न० ६२ ।
संचयकृत्स्नं शीतं मासाशतं ततः भावात् । व्य० प्र० ११६ आ । संचय होइ सञ्चयपराभवन्ति-अनागतमेव चिन्तयति । ओघ० १०० ।
संचरणं उपयोगगमनम् । उत्त० १६६ । संचाएइ - शक्नोति । भग० ११२ । शक्नोति । ठाण १४३ । शक्नोति । आचा० ३३१ ।
| संचाएति - शक्नुवति । ठाणा० ३१२ । सचाएजा - शक्नुयात् । प्रज्ञा० ३६६ ।
( १०४५ )
परस्य संचयस्या
For Private & Personal Use Only
www.jainelibrary.org