________________
संजुग ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ संझागय
संजुग-सयुगं-संग्रामः । बृ• तृ. २३० आ।
संजोगाभिलासा-संयोगाभिलाष:-कथं ममैभिविषयादिमिसंजुत्त-संयुक्तः- समुपेतः । जीवा० २६८ । संयुक्तं -अर्थ रायस्यां सम्बन्ध इतीच्छा । आव० ५८५ । क्रियाकरणयोग्यम् । आव० ५३१ । संयुक्त-भूषणयुतं संजोगिम-संयोगिम: यस्तैलवस्यग्निसंयोगेन निवृत्तः । जोवयुक्तं या स्त्रीशरीरम् । बृ० द्वि० ४१ अ।
उत्त० २१२ । संजुतदव्वसम्म-संयुक्तद्रव्यसम्हक ययोर्द्रव्ययोः संयोगो संजोयणा-तत् ( उदय ) फलभूतेन कर्मणा संसारेण वा गुणान्तराधानाय नोपमय उपभोक्नुर्वा मनःप्रीत्यै पयः- संगेजयतीति संयोजना । आव. ७७ । संयोजनं-एकजा. शर्करयोरिव तत्संयुक्तद्रव्यसम्यक । आचा० १७६ । तीयातिचारमोलनं संगेजना प्रायश्चित्तम् । ठाणा. २००। संजुत्तयसंजोग-समिति सङ्गतो योगः-संयोगः, सयुक्त- संयोजना-निर्वतितानामेकत्र सनातना । ७० द्वि० २३४
मेव संयुक्तक - अन्येन सश्लिष्टं, तस्य संयोगो-वस्त्वन्त- अ । संयुज्यन्ते-सम्बध्यन्तेऽनन्तसङ्ख्येभंवैजन्तवो येस्ते रसम्बन्ध: संयुकतसयोगः । उत्त• २३ ।
संयोजना | प्रशा० ४६८ । सजुता-समिति-सम्यग भृशं वा युक्ता संयुक्ताः। उत्त० संजोयणादोस-आहारलोलुपतया दधिगुडादेः संयोजनां
७१३ । परिणीता । नि० चू० द्वि० १०१ (१)। विदधत: संयोजनादोष: । आचा० ३५१ । संजुताहिगरण-संयुक्ताधिकरणं-प्रक्रियाकरणयोग्यमधि- संजोयणादोसदुट्ठ-संयोजनादोषदुष्टं-संयोजना-द्रव्यस्य गुकरणम् । आव० ८३० ।
णविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुधम् । संजूह-संयूयः- ग्रन्थरचना । अनु० १५० । संयूथः:-निक'- भग० २६२ । यविशेष: । भग० ६७६ । दृष्टिवादे सुत्रेऽष्टमो भेदः । संजोयणाहिगरणिया-यत्पूर्व निर्वतितयोः खङ्गतस्मुथ्यासम० १२८ । सङ्गतं-युक्तार्थम् । ठाणा० ४९५ ।। दिकयोरर्थयोः संयोजनं जियते सा संयोजनाधिकरणिको । सामान्यः-संक्षेपः । सूत्र. ३०५ ।।
ठाणा. ४१ । संजोएमाण-संयोजयनु-प्रतिसमयमपरापरेणोपयोषरूपत- संज्झतिआ-सहाया । नि० चू० दि० ६५ आ । योत्पद्यमानेन घटयनु । उत्त० ५६३ ।
| संज्झन्भरागसरिस-सन्ध्याभ्ररागसहशः । उत्त• ३२६ । संजोग-संयोगः सम्यग-अविपरितो योग:-समाधिः ।। संज्झाइ
। भव. १९५ । उन० २० । संयोग-ममत्वपूर्वक सम्बन्धम् । आचा० संज्झागत-जम्मि उदिते सूरो उदिते तं सज्झागयं, जं १७२ । संयोगः-भङ्गः । पिण्ड० १६५ ।
सूरस्स पिटुतो अग्गतो वा वण्णतरं तं । नि० चू० तृ. संजोगट्ठो-संजोगार्थी-धनधान्यादिहिरण्यद्विपदचतुष्पदरा- १६ अ । ज्याभार्यादिसंयोयस्तेनार्थी । माचा० १०१ । संयुज्यते संझप्पभ-सच्याप्रभ-प्रथमस्य इन्द्रलोकपालस्य सोमस्य संयोजन वा संयोगोऽर्थ:-प्रयोजनं संयोगार्थ:-सोऽस्यास्तीति । विमानम् । भग० १९४ । संयोगार्थी । शब्दादिविषयः संयोगो मातापितादिभिर्वा संभाभराग-सन्ध्याभ्रराग:-वर्षासु सन्ध्यासमयमावी अभ्र. तेनार्थी कासाकालसमुत्थायी। आचा० १०१।।
रागः । जं. प्र. ३४ । संजोगविट्ठपाठो-अनेकान् संयोगान् व्यापार्यमाणान् यो संझा-सन्ध्या-कालनीखाद्यभ्रपरिणतिरूपा प्रतीतव । अनु० दृष्टवान् यश्च तत्पाठं पठितवान् सः संयोगदृष्टपाठी । व्य० १२।। द्वि० १३१ आ ।
संझागय-यत्र नक्षत्रे सूर्यस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं संजोगपाठी-संयोगपाठिन:-योग्यद्रव्यसंयोगवेदिन: । ६० । वा नक्षत्र संध्यागतम् । विशे० १२९८ । यत्र नक्षत्रे द्वि० १७१ आ।
सूर्यो अनन्तरं स्थास्यति तत्, आदित्यपृष्टस्थितमन्ये पुनसंजोगा-संयोगा:-औषध द्रव्यमीलनसंयोगाः । बृ० प्र० राहुर्यस्मिन्नुदिते सूर्य उदयति तत् संध्यापतम् । सूर्यस्य पृष्ट. २८९ ।
तोऽग्रतो वा अनन्तरनक्षत्रं संध्यागतम् । व्य० प्र०६२ अ । (१०४८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org