________________
संझागयाइ ]
अपरिचितसेवान्तिकशग्यकोषः, मा० ५
[ संणायगो
संझागयाइ-दुष्टनक्षत्राणि । गणि।
। व्यवस्था । सूर्य० ६ । संस्थिति:-व्यवस्था । सूर्य०८॥ संझाणुरागसरिमा-सन्ध्यानुरागेण सदृशान् वर्णतः । संठिए-संस्थितं-सदृशकारम् । अनु. १७२ । जाता. २३१ ।
| संठिय-संस्थितः विशिष्टसंस्थानवद् । ज्ञाता. २ । संस्थितं. संझाराग-सन्ध्यारागः । प्रज्ञा० ३६१ ।
वृतचतुरस्रम् । बृ. दि. २४ बा । संस्थित:-व्यव. संज्ञा-संधारणसंझा ईहापोहयुक्ता गुणदोषविचारणात्मिका स्थितः । सूर्य० ४ । । तत्वा० २-२५ ।
संठियंमि-संस्थिते । ओघ० २११ । संज्ञासूत्र-त्रिविधसूत्रे प्रथमम् । ६० प्र. ५. आ । संड-बण्ड: । बाब. ८२५। षण्डः । व्य० दि. ३१ अ संज्ञि-सम्यक्त्ववान् । बाचा. २८१ ।
सत्कः । व्य० द्वि० ३१ अ । खण्डं, वनम् । जं० प्र० य-स्यन्दमानिक:-पुरुष प्रमाण जम्पानविशेषः ।। २४२ । षण्ड: । आव. ४१४ । भग० ५४७ ।
संडास-सदंसं-ऊरूसन्धिम् । बोष०८४। सण्डासं-जडो. संठप्पय-संथाप्यत:-तत्कृत्यकरणम् । भग० ४६६ । वरिन्तरालम् । ओघ. १०७ । संदेशकः । बृ० द्वि. संठवण-महादीर्ण उजभावणं । नि. चू० प्र० १२३ अ। २५६ आ । सदंगः । दशः १२३ । संदंशक:-अङ्गठलिपणं । नि.चू०प्र०२३२ ।
तर्जन्योरग्रम् । आव. ६४ । नि० चू.द्वी १८ बा। संठवावेति-संथापयति । आव० ५५५ ।
| संडासए-अङ्गष्टप्रदेशिनीभ्यां यत्गृह्यते । व्य० द्वि० ३५९ संठविय-संस्थपितः-संस्कतः । नंदी० ६४ । संस्थापित:- अ। मीलितः । प्रभ० ६४ ।
संडासगं-संडासकं नासिकाके शोस्टनम् । सूत्र. ११७ । संठवेति-
। नि० चू० प्र० १६० अ। ज्ञाता० १४३ । संठवेयम्व-संस्थापयितव्यः । माव. ५६० ।।
संडासत-संदंशकम् । आव २२७ । संठाण-संस्थान-मृगशिरः । जं० प्र० ४६७ । संस्थान- संडासतोंड-संदंसतुण्ड:-संदंसकाकारमुखपक्षी। प्रभ०१४। बाकारविशेषः । जीवा. १०३। संस्थान-कटीनिविष्ट-संडिर्भ-संडिम्भ-बालकीडास्थानम् । दश० १६६ । करादिसधिवेशात्मकम् । उत्त० ४२८ । संस्थान-माकारः। सडिब्भं-बालरूबागि रमंति धणूहि । दश० चू० ७५। ठाणा० ६९। संस्थापनं-बाकारविशेषः। प्रज्ञा. ४७२। संडिय-तृणविशेषः । प्रशा० ३३ । संस्थान-स्कन्धाकारः । भग• ८५८ । संस्थान-आरो- संडिल्ला-शाण्डिल्याः जनपदविशेषः । यत्र नंदीपुरनगरम् । पितज्याधनुराकारः । ठाणा० ६८ । संस्थान:-मृगशिरो प्रशा० ५५ । नक्षत्रम् । सूर्य० २२५ । संस्थान-सम्यगवस्थानम् । संडेय-पण्डेय:-षण्ड पुत्रकः । औप० २ । जीवा० ३४५ । संस्थानं-आकारविशेषः। प्रज्ञा. २६३। संडेया-पाण्ढेश:-षण्डपुत्रकाः षण्डा । ज्ञाता०१। संस्थानं-विन्यासविशेषः। दश २३७ संस्थानं-पाकारः। संडेल्ला-काश्यपे द्वितीयो भेदः । ठाणा० ३९० । भग० ११ । संस्थानं-शरीराकृति रवयव रचनारिमका । संडेवए-सण्डेवक:-पाषाणादि । ओघ. ३१ । सण्डेवक:ठाणा० ३५१ । संस्थान -यथास्थानमङ्गोपाङ्गविन्यासः।। पाषाणादि योऽस्मिन्पाषाणादो पादनिक्षेपः स संडेजं प्र० १८२ । .
वकः । ओघ. ३१ । संठाणविजए-धर्मध्यानस्य चतुर्थो भेदः, संस्थानानि- संडेवा-तज्जातशिलादयः, अन्यतो वा नीताः इट्टालकालोकद्वीपसमुद्राधाकृतयः तस्याः विचयो-निर्णयो यत्र तदा दयश्च । बृ• तृ० १६२ ।। संस्थान विचय: भग. ६२३ ।
संणाय-कुटुम्बम् । आव० ४०५ । संठिई संस्थति:-व्यवस्था । ज० प्र० ४५३ । संस्थितिः। संगायकुल-सजातीयकुलम् । आव० ८४६ । सूर्य० ६७ । संस्थिति:-अवस्थानम् । सूर्य० ७ । संस्थिति:- । संणायगो
। नि० चू० द्वि० १२१ मा। (अल्प० १३२)
(१०४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org