________________
संणि वेस
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ संतिजाघर
संणिवेस-सत्थावासणस्था णं संणिवेसं गामो वा पिडितो संतरूत्तर-सान्तराणि-वद्धमानस्वामिसत्कयतिवस्त्रापेक्षया. संनिविट्ठो जस्थ गतो वा लोगो संनिविट्ठो सणिवेसं । या कस्यचित्कदाचिन्मान वर्णबिशेषतो विशेषतानि उत्त. नि० चू० द्वि, ७, आ ।
राणि च-महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि सण्णा-सज्ञा:-असातावेदनीयमोहनीय कर्मोदयसम्पाद्या आ यस्मिन्नसौ सान्तरोत्तरः । उत्त. ५०० ।
हारभिलाषादिरूपाश्चेतनाविशेषाः । सम. १० । संतविरिय-विद्यमानसामर्थ्यः । आव) ५३४ । संत-श्रान्तः शरीरतः । ज्ञाता० ९७ । सन्तः सोम्य. संतसे-पन्त्रसेत- उद्विजेत् । उत्त० ६१ ।। मूर्तित्वात् । ज्ञाता० १०३ । श्रान्त:-शान्तो वा मनसा । संताण-जालकं । बृ० तृ. १६६ आ । सन्तान:-निबन्धज्ञाता. १३६ । श्रान्ता:-खिनः । ज्ञाता० २२४ । नम् । पिण्ड, १४५ । सन्तान:-प्रवाहः । आव० ६.१। श्रान्तो भयभ्रमणतः । जं० प्र० १४६ । अन्तवृत्त्या संताणा-जालकम् । ६० तृ० १६६ अ । बान्त: । श्रान्तो भवभ्रमणात् । और० ३५ । श्रान्तः संताणए-सन्तान:-कालिकतन्तुकम् । ओघ ११७ । देहखेदने । विपा० ४१ । शान्त:-अत्ययन्तमन्दभूतः ।। संताणग-कोलियपुडगं अफूडियं संताणगो। नि० चू.द्वि. ज. प्र. ३६८ । श्रान्तः । दश० १०५ ।
८३ अ । नि० चू० प्र. २५५ आ । संत इभाव-अनन्तरोऽनुभवभावः सन्ततिभावः । प्रज्ञा. संताणगसंकमण-पिपीलगमक्कोडणादीणं भण्णति । नि०. ३२३ ।
चू० द्वि० ८३ अ। संतकम्म-सत्कम-सत्तावस्थं कर्म। समः ४० । सत्कर्म:- संतावणी-सतापयतीति सन्तापनी कुम्भी । सूत्र० १३६ । प्रदेशकर्मः । विशे० ५६५ ।
संतासती-सावयभयं वा अण्णो य परिरएण पंथो णस्थि संतत्तभाव-सन्तप्तमाव:-समिति-समन्तात् तप्त इव एसा सव्वा । नि० ५० प्र० १२४ आ । तप्तः अनिवृत्तत्वेन भावः-अन्तःकरणमस्येति । उत्त० संति-शमनं शान्ति:-अशेषकर्मापगमोतो मोक्ष एव ३६९ ।
शान्तिः । आचा. १२८ । शमनं-शान्ति:-अहिंसा संतपय-सच्च तत् पदंचेति सत्पदं, सन्तं तत पदं सन्तपदं- इत्यर्थः । आचा० २५६ । शान्ति:-मोक्षः । ठाणा. यत्यादि । आव० १६।
४२६ । शाम्यन्त्यस्यां सर्वदुरितानीति शान्ति:-निर्वाण, संतपयपरूवणया-सत् इति सद्भूतं विद्यमानार्यमित्यर्थः । उपशमः । उत्त, ३४१ । शान्तियोगात्तदात्मकत्वा. सच्च तत्पदं च सत्पदं तस्य प्ररूपणा । आव०८३१ । तस्कर्तृत्वाद्वा शान्तिः षोडनो जिनः, यस्मिन् गर्भगते सत्पदप्ररूपणतागत्यादिभिरि राभिनिबोधिकस्य कर्तव्या। सति महदशिवपशान्तमतः शान्तिः । आव० ५०५ । आव. १६ ।
शान्ति:-सामाजिक चतुर्थपर्याक्षः नाव.४७४ । शान्ति:संतया-सन्ततम् । भग० २० ।
उपशमः,-प्रशमसंवेदनिर्वदानुकम्मास्तिक्याभिव्यक्तिलक्षणसतर-सान्तर-सव्यवधानम् । प्रज्ञा०२६४ । अंतरकप्पो. मम्य गदशनशानच "पका: । बाचा ७७ । जहासत्तीए चउस्थमादी करेंति । नि० चू० प्र० ३५३ संतिओ-सत्कः अन५५ ।
आ । स्वान्तरः स्वकृत अन्तरः । बृ, द्वि १७० अ। संतिकम्म-शान्ति कम अग्निकारिकादिकम् । प्रभ. ३९ । संतरण-प्लवनम् । ओघ २३ । जत्थ त्ति णदीए एसि। संतिकम्मगिह-शान्तिकर्मगृह-यंत्र शान्ति कर्म क्रियते । पंचण्डं णदीणं किम्हिइ उत्तरणं संतरणं अथवा बहद. आचा० ३६६ गथामे संतरणं । नि० ७७ ।
संतिकेवलिपन्नत्तो
। आचा. ४१७ । संतरित्तए-सन्तरीतु-साङ्गत्येन नावादिना लयितुम्, । संतिग-सत्कः । प्रव. ४२५ ।
सकृद्वोत्तरीतुमनेकशः सन्त रोतुमिति । ठाणा० ३०६ । 'संतिगिह-शान्तिगृह-शान्तिकर्मस्थानम् । भग० २०० । संतरित्ततुं-भूयः प्रत्यागन्तुम् । वृ० तु. १६१ आ। । संतिजाघर -शान्त्यायागृहम् । उत्त० २१६ ।
( १०५० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org