________________
संतिभेया ]
अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा० ५
[ संथारग
संतिभेया
। आर्चा० ४२७ । । संथव-संस्तव:-परिचयो भूयो भूयो गमनाद्भवति । संतियं
। आव. ७६३ । आचा० १८४ । संस्तवः- पूर्वपश्चात्संस्तवरूपो वचनसं. सतिविभंगा
। आचा० ४२७ । वासरूपो या । उत्त० ४८७ । सस्तावकम् । ज्ञाता० संतिसुध्वया-शान्तिसुत्रता:-मन्ति विद्यते शोभनानि २१३ । संसवः-परिचयः । सूत्र. ७२ । संस्तव:सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि-हिंसाविरमणादीनि येषां परिचयः। दश० १०९ । संस्तवः-वदनं प्रशंसा । ते सुव्रताः शान्त्या वा उपलक्षिताः सुव्रताः शान्तिसुव्रताः। आचा० २६ । संस्तव:-प्रशंसावचनम्, स्तुतिः । पिण्ड. उत्त० २९२ ।
१४१ । संस्तव:-परिचय: कामसम्बन्धः। सूत्र. १७७ । सती-पञ्चमचक्रवर्ती । आव० १५६ ।सम० १५२। शान्ति:- सस्तवः-परिचयः । प्रज्ञा, ६० । संस्तव:-पूर्वसंस्तुतेर्मा द्रोहविरतिः अहिंसायाश्चतुर्थ नाम । प्रश्न ६ । नि० चू० प्रादिभिः पश्चात्संस्तुतैश्च श्वश्रादिभिः परिचयः । नत्त०
प्र. २७६ आ । असिवपसमणट्ठाणं ।नि० चू • द्वि. ७० अ। ४१४ । श्लाघा-वचनसंस्तवः । पिण्ड० १३९ । संस्तवोसंतुह संतुष्टः-लाभालाभयोः समः । दश• {८७ । गुणकीर्तनम् । उत्त० ५६६ । संवासो । नि० चू० प्र० संतुयट्ट-शयितः । ज्ञाता० १८१, २०६ ।
२४२ अ । संस्तव:-परिचय: अभिष्वङ्गहेतुत्वात्परिग्रहः, संथड-संस्तृत-धनं संनिपतितम् । आचा० ३४७ ।। परिग्रहस्य द्वाविंशतितमं नाम । प्रश्न० ६२ । संस्तृतं धनं प्रेक्ष्य । आचा० ३३३ । संस्तृतं-धनम् ।। संयपिड-संस्तवपिण्डः पूर्वपश्चात् संस्तवादवाप्तः आचा. आचा. ३३३ । संस्कृतं नाम राज्यं यदविलिप्तम् व्य. ३५१ । द्वि० २७६ मा । संस्तृत:-व्याप्तः । ओष० २१६ । संथवेजा-स्त्र्यादिसंसक्ता वसति सेवेत । आव० ६५९ । समर्थः । दश• २१९ । पज्जत्तं लभंतो । नि० चू० | संथार-संस्तार:-लघुको तृतीयहस्तमानः । अनु० २० । प्र० ३१२ अ । सस्तीणं आच्छादितम् । भग० ३७, संस्तार-कम्बल्यादि । उत्त० ४३४ । संस्तारकः-अर्द्ध१५३ । संस्कृतः । आचा० ३३३ ।।
तृतीयहस्त प्रमाणः । आचा० ३६९ । संस्तारक:-भूमिसंथडिओ-हट्ठसमत्यो । नि० चू० प्र० ३०८ था। रूपः । ओघ० ९. । संस्तारक-अपवर्तक माश्रित्य । संथडी-पर्याप्तभक्तपानलभः सन्ततभोजी वा । बृ तृ० आचा० ३६९ । संसर:-दशंकुशकम्बलोवस्त्रादिः । आव। १८२ अ । नि० चू • प्र. ३१२ अ। दिणे दिणे ८३६ । संस्तार:-अर्द्धतृतीयहस्तः । आव० ७२७ । पज्जत वा अपज्जतं भुजंतो । नि. चू० प्र० ३१ आ। संस्तारकः । ओघ. २१७ । संस्तारकः । दश० ८६ । संथय-सस्तय:-परिचयः । पिण्ड. १९७ (?) । संस्तारक-तृणमयादिरूपम् । दश० २३१ । अट्ठाइयहत्थो। संथर-संस्तर:-निर्वाहः । पिण्ड ११९ । संस्तरेत- नि० चू० प्र० १६० आ। संतारकः-शय्यापट्टः । पिण्ड . यापयितुं समर्थः । दश० १८२ । फासुएसाणिज्जा .१९ । ऐन्द्रजालिकः । तं । संस्तरंति-साधवोऽस्मिन्निति असणादि या पजती लम्भंति जत्य हट्ठो य तं । नि० संस्तार:-उपाश्रयः । व्य० द्वि. ८ आ । नि० चू०प्र० चू०प्र० २०२ अ।
१५ आ । संथरओ-संसूरतो निसूरतः । बृ० प्र० ५२ अ । संथारए-संस्थारकः । ज्ञाता० ६० । संथरण-संस्तरणं-संतरणम् । ओघ० १४३ । संस्तरण- संथारक-संस्तारक:-तृगमयः । ओघ० ५६ । प्राशूकमेषणीयं वाशनादिपर्याप्तं प्राप्यते, न किमपि संथारग-संस्थारको-लघुतरः। ठाणा० ३१२। संस्तारक:ग्लानत्वं विद्यते । बृ. प्र. २५१ अ ।
लघुतरः । ज्ञाता० १०७ । संस्तारक:-शय्यातो हीनः । संथरमाण-संस्तरन-संयमानुपरोधेन वर्तमानः । आव.. और० ४१ । संस्तारकम् । प्रज्ञा०६०६ । संथारभूमी।
नि० चू० प्र० ८३ अ । संस्तारक:-लघुतरः । भग संथरे-संस्तरति । ओघ. २१६ ।
. १३६ । संस्ताराचा ३७६ । संस्तारक:-अद्ध, (१०५१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org