________________
संचारगत ] आचार्यभोगानन्यसागरसूरिसङ्कलितः
[ संधि तृतीयहस्तः । प्रभ० १२० ।
संवमाणिया-शिविकाविशेषः । सूत्र० ३३० । सथारगत-सस्तारगत:-संलिख्यकतपण्याख्यानः । व्य. संदमाणी-स्यन्दमाना । ज्ञाता. ३ । दि. ४१४ बा।
संदमाणीया-स्यन्दमानिका पुरुषस्य स्वप्रमाणावकाशदायी संथारगिला-साधुणो अक्खा सगुणा जणवया संथाणिजा । | जीवा. १९२ । स्यन्दमानिका-पुरुषप्रमाणजम्पानविशेषः । नि० चू० तृ. ४३ ।
औप० ४। संथारपट्र-संसारपट: । मोघ०८३
संवाणियं-संघातीतं पुग्वामारे टुवियं सुत्तेण वा संदाणियं । संथारपायदंडग-वनस्पती प्रयोजनम् । ठाणा० ३३९ । नि० चु० द्वि० १५२ ब । सथुम-संस्तुत:-भूयो भूयो दर्शनेम परिचितः, अथवा | संदाव-गुणा रूपरसादयस्तेषो सद्रवर्ण संद्राव:-समुदागे पूर्वसंस्तुतो मातापित्रादिभिहितः पश्चात्संस्तुतः । आचा० घटादिरूपो द्रव्यम् । विशे० २५ । १०० । संस्तुत:-स्नेहास्प्रशंसितः । भग० ६४० । संविटु-गुरुणाऽभिहितः सदिष्टः । आव० २६८ । संस्तुत:-भयो दर्शनेन परिचितः । जं. प्र. १४६ । । संदिष्टः-उक्तः । ओघ. २१ । प्रेषितः । वृ.तृ. ८९ सथुय-स श्रुतः दर्शनभाषणादिभिः परिचितः। प्रभ० १४०।। मा(?)। संदिष्टः-उक्तः । ओघ०८५ । सन्दिष्टः-भूक्तः । संस्तुत:-सम्यगभिवन्दितः । उत्त० ५१२ । लोग्गजत्ता ओघ १९० । परिचयं । नि० चू० प्र. १४७ अ ।
संविसह-संदिशत-ददत्त । ओघ० १७९ । संथुया-संस्तुता:-प्रपौत्रश्वशुरादयः । बृ० तृ. १३५ अ । संदिसावेऊण-संदिश्य । दश०३८ । संथोभ-सातादेः सातादी क्षेयणरूप: संकमः । विशे, संदीण-संदीयते-जलप्लावनात क्षयमाप्नोतीति सन्दीनः । १००६ ।
उत्त० २१२ । सन्दीन:-क्षोभ्यः । जं. प्र. ८ । यो संदंशकभूमि
। भग० १२२ । हि संदीयते-जलप्लावनाद पक्षमासादावुदकेन प्लाव्यते संदंसओ
० द्वि.२३७ बा। स सन्दीनः । जं.० ८। सन्दीन:-प्रचुरेन्धनतया संदंसिए-सन्दर्शित:-उपलम्भितः । ज्ञाता० २११ ।। विवक्षितकालावस्थाप्यसन्दीनो विपरीतस्तु सन्दीन इति, संवट्ठ-संदृष्टः-मुसलादिभिश्चम्बितः । ज० प्र० ५० । आदित्यचन्द्रमाडण्यादिरसन्मीनोऽपरस्तु विधुदुकादिः संवट्ठओ-सहसपूर्वापरसुत्रद्वयेन संदंशकेनैव पहितवात संद- सन्दीनः । आचा० २४७ । टक: । बृ० द्वि. १६५ ।
संदेह-सन्देहः । विशे० २०५ । नाद्याधुपदकनिमझनसंदण-स्यन्दनः रथविशेषः । प्रभ० ।। स्यद्नो-रथ- लक्षणः । बृ० द्वि० २२ छ । विशेषः । प्रभ. ८।
संधणट्रा-सन्धानार्थ-अविच्छिन्न प्रवाहार्थम् । ओघ० १८३॥ संदमाणि-स्यहमानिका-पुरुषप्रमागो जम्पानविशेष । संधणा-विस्मृत्यापांतराले तुटितस्य पुनः सन्धानकरणं जीवा० १८९ ।
सन्धना । ध्य० द्वि० ३७६ । सन्धना-प्रदेशान्तरसंदमाणिअ-स्यद्गमानिक:-पुरुषप्रमाणजम्पानविशेषः। जं. विस्मृतस्य सूत्रादेर्मेलनं घटना योजना । आव० २६७ । प्र. ३० ।
सन्धानम् । आव० ६३४ । संदमाणिआ-स्यन्दमानिका-पुरुषायामप्रमाणः शिविका-संधावइ-सन्धावति-पौन:पून्येन गच्छति । आचा. २४ । विशेषः । जं.प्र.१२३ । दीर्घा जम्पानविशेष-पुरुषस्य संधि-सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भः स्वप्रमाणवकाशदायी स्यन्दमानिका । ६० प्र.३७ । वान्तरमनेनेति सन्धिः। आचा०२०९ । सन्धिः-अवसरः । सदमाणिय-पुरुषप्रमाणायामो जम्पानविशेषः । भग आचा० २६५ । सन्धि:-अवसरः । आचा० २०४ । १८७,२३७ । पुरुषप्रमाणायामो जम्पानविशेषः । अनु. सन्धि:-द्विधाभावलक्षणः । सूत्र०२८। सन्धानं सन्धिः
उत्तरोत्तरपदार्थपरिज्ञानम् । सत्र २८ । सन्धिः(१०५२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org