________________
संधिकम ]
फलद्वयापान्तरालप्रदेशः । जीवा० १९८ । सन्धि-सन्धि मेल: । जीवा ३५९ । सन्धिः -सन्धानम् । जीवा ० २७१ । सन्धिः यथाकालमनुष्ठानविधायी यो यस्य वतंमानः कालः कर्तव्यतयोपस्थितस्तस्करणतया तयेव सम्वत्तः । आचा० १३१ | सम्धि:-मीलनम् । ज्ञाता० १५७ सन्धि- कर्त्तव्यकालम् । माचा० १३१ । सन्धिः क्षत्रम् । उस० २०७ । सन्धिः - चौरखातं मितिसन्धिम् । आचा० ३४१ । सम्धिः -मन्निकर्षः । प्रभ० ११७ । सन्धिः । आव० २१९ । सन्धिः चित्तं क्षत्रम् । दश ० १६६ । दोह घराणं अंतरा छिंडो । नि० चू० प्र० ५३ अ । संधिकंप-सवुडकरणं । नि० चू० प्र० २३२ आ । संधिकरण - सन्धिकरणं-द्वयोविवादमानयोः
सन्धानकर
अल्पपरिचित सेद्धान्तिक शव्दकोषः, भा० ५
णम् । उपा० ७ । संधिचारी-सम्धिचारी- छिद्रान्वेषी । आचा० ३६५ । संधिच्छेय- सन्धिच्छेदः - क्षात्रखानकः । प्रभ० ४६ संधिच्छे सच्छेदक:-छात्रखानकः । ज्ञाता ७८ । संधिच्छेपग-सन्धिच्छेदक:- गृहभित्तिसन्धान् विदारकः । ज्ञाता० २३६ । यो भित्तिसम्धीन् भिनत्ति स सन्धिच्छे. दकः । दीपा० ५६ ।
संधिदोस - सन्धिदोषः - विश्लिष्टसंहितत्वं व्यत्ययो वा सूत्रो प्यारणे द्वात्रिंशतमदोषविशेषः । आव ० ३७४ । संधिपाल - सन्धिलः - राज्यसम्धि रक्षकः । भग० ३१९ । संधिमेल- सन्धिः । जीवा० १५० । संघिय - सन्धितः संयोजितः, संघानं सन्धा सा जाताऽस्येति ।
उत्त० २१२ ।
| भग० ४६४ ।
संधिल्लाओ - संघातवन्तः । व्य प्र० १६६ था । संधिवाल - सन्धिपाल राज्यसन्विरक्षक: सन्धिपालः राज्यसन्धिरक्षकः । औप १४ । सन्धिपाल :राज्यसन्धिरक्षकः । दराज १४० । सन्धिपाल :- राज्य सन्धिरक्षकः । नं० प्र० १९० । संधिस्सामि सन्धास्यामि पटितं पटितं
Jain Education International
याचा० २४४ ।
संधी- सन्धिः कम्मं सन्ततिरूपः । आर्चा० २२४ । सन्धीः फलकानां सन्धिमेलः । जं० प्र० २३ । सन्धि:- सन्धिमेल: । जीवा १८० ।
[ संमिस
संधी नामजो सो पण्णस्स मज्झे पासलतो पुट्ठीवसोति । वृत्तं भवति । निः ० द्वि० १४१ अ । संघोसंखेडग - जतो गमिस्संति सो दिसाभागो । नि द्वि० ८६ अ ।
संधुकिओ प्रगुणित: । आव० ६९३ । संगत सनतः अधोन मतम् ।१० ८० । संनद्ध-संनद्धः-साहत्यः कृतसन्नाहः । विपा० ४६ । संता-सज्ञा-समाचारः । वृ० प्र० ११३ आ । संनायग सञ्तकः स्वजनः । वृ० द्वि० ११९ आ । संनाहपट्ट विहारे शरीरेणोपधे बंन्धनार्थकः पटः । बृ० द्वि० २५३ आ ।
संनिओग सनियोगः- स्वपर प्रयोजनेषु सम्यग्व्यापारणम् । उत० ६३१ ।
संनिकास - संनिकाशः प्रभा । जीव २१४ । संनिकेय संनिकेत स्थानम् । भग० ४६९ । संनिगम्भ - सर्भिसङ्ख्यः । भग० ६७३ । संनिचओ - सम्यग् निश्चयेन चीयत इति सनिचयः । आचा० १३० । सनियः - प्राचुम्यं मुपभोग्यद्रव्यनिञ्चयः । आचा० १०८ ।
संनिचयाइ सन्निचय: - धान्यसश्वयः । भग० २०० । संनिचिए - संनिचितं प्रचयविशेषनिबिडम् । भग० २७५,
२७७ ।
संनिचित सनिचितः प्रचयविशेषानिविडीकृतः । अनु•
१८२ ।
संनिभा - छाया । उत्त० ६५२ ।
संनिरुद्ध - समिरद्ध: - हस्थाकुला वसतिर्भवति । आचा●
३७० ।
संनिवाइए - सन्निपातिकः उदयादिद्व-दिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः । अनु० ११४ । संनिवाइय - सान्निपातिकः द्रव्योपसर्गे भेदः । आव० ४०५ । सेविष्यामि । संनिविट्ठ- सन्निविष्टं सम्यग् निश्चलतया अपदपरिहारेण च निविष्टम् । ज० प्र० २९२ । सम्यक् - स्वशरीरानाबाघया निविष्टः सन्निविष्टः । जीवा० १६४ । सन्निविष्ट:आवासिनः । आचा० ३३४ ।
संनिवेस - सन्निवेशः यत्र सार्थादिरावासितः । ( १०५३ )
For Private & Personal Use Only
जीवा●
www.jainelibrary.org