________________
संनिवेसणा |
२७६ । संनिवेशः-यात्रादिसमायात जनावासः । उत्त ६०५ । संनिवेश: । दश० १८३ । ठाणा० ८६ । सनिवेशः घोषादिः । भग० ३६ । संनिवेसणा-संनिवेशना स्थापना । उत्त० ५८६ । संनिवेस मारी- सन्निवेशमारी मारीविशेषः । भग० १९७ । संनिसिजा सम्यत् निषीदन्ति - उपविशन्त्यस्यामिति सनि
आचार्य श्री आनन्दसागर रिसङ्कलितः
पद्यापीठाद्यासनम् । उत्त० ४२४ । संनिहाण - सन्निधानं यो हि लघुकम्म सम्यग् निधीयते नारका दिगतिषु येन तत्, सन्नधानं क्रम्मं । आचा २७५ । सन्निधीयते यत्र कारणं तत् सन्निधानं - अधि
|
करणम् । आव ० २७८ ।
निहाण सत्य - सम्यग् निधीयते नरकादिगतिषु येन तत्सनिधान - कम्मं तस्य स्वरूपनिरूपकं शास्त्रं यदिवा सन्नि वानस्य - कम्र्मणः शस्त्र संग्मः सन्निधानशस्त्रम् । आचा० २७५ ।
संनिहि- सन्निधिः सम्यन्निधीयत इति सन्निधिः- विनाशि द्रव्यः । आचा० १३० । सम्यग् निघीयते - अवस्थाप्यते स सन्निधिः । आचा० १०८ । सन्निधिः - गोरसादिः । आचा० ३२७ । सन्निधिः- पर्युषितम् । दश० १६८ । संनिहिए- अणपणिकानमिन्द्रः । ठाणा० ८५ । संनिहिय- सन्निहितं विनिवेशितम् । ज्ञाता० १३० । सनिधि - दाक्षिणात्याणपनि कव्यन्तराणामिन्द्रः । प्रज्ञाo ९५ ।
संनिहितं निचओ सन्नियः सन्निधिस्तस्य सन्निचयः ।
आचा० १०५ ।
संनिही - सन्निधिः घृतगुडादीनां सञ्चयक्रिया । दश ० ११७ ॥ सन्निधोयते नरकादिति संन्निधिः घुनादेरुचितकातिक्रमेण स्थापनम् । उत्त० ४५६ ।
संनो - संज्ञी - गृहीताणुव्रतः अविरतिसम्यग्दृष्टिर्वा । बृ० प्र० २९७ आ ।
संपइ राख्या - असोगसिरिदिण्णरजो । नि० चू० तृ० ४४ आ । संपउक्त्त संप्रयुक्तः -योजितः । ज्ञाता० ५७ । सम्प्रयुक्तः सखितः । जं० प्र० २६५ ।
संपओग - सम्प्रयोगः - प्रवर्तनम् । ज्ञाता० २३८ । संप्रयोगःसम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पितः । दश०
Jain Education International
४० । संप्रयोगः - सम्पर्कः । बोध० ८८ सपखाल- मृतिकादिघर्षणपूर्वकं योऽङ्गं क्षालयति । भग० ५१९ । सम्प्रक्षाल:- सूतिकादिघर्षणपूर्वकं योऽङ्गं क्षालयत्ति । औप० ९० ।
संपक्खा लगा - मृतिकाघर्षणपूर्वकं योऽङ्ग प्रक्षालयत्ति, तापसविशेषः । निरय० २५ ।
संपगाढ सम्प्रगाढ अतिशयासक्तः । उत्त० ४७९ । संग्ट्टण-संवर्तनं मार्गमिलनस्थानम् । ज्ञाता० ७९ । संपाडलेह - सम्प्रयुपेक्षते - प्रतिजागति गृह्णाति । उत्त०
५४५ ।
संपडिवs - सम्प्रतिपद्यते सम्यगवबुध्यते । दश २५६ । संपडिवाइओ सम्प्रतिपातितः संस्थितः । उत्त• ४६६ । संपडुगभंडधारी-संपादुकमाण्डधारी नामा यावन्मात्रमुपकरणं उपयुज्यते तावन्मात्रं घरति शेषं परिष्ठापयति । व्य० द्वि० ३१६ आ ।
संपण्ण - षड्रसोपेतम् । वृ० द्वि० १७८ अ । संपतासे
संपत्त - सम्प्राप्तं - शोभनेन प्रासम् । दश० १६३ । ज्ञाता० ३६ ।
संपत्ती - समापत्तिः । आव० ३७३ । भवितव्यता । बाव० ८३३ । सम्प्राप्ति:- प्राणातिपातापत्तिः । बोध० ३६ । संपदाय संप्रदायकः- यश्वीराणां भक्तकादि प्रयच्छति स ।
[ संपया
( १०५४ )
प्रभ० ४७ ।
संपदात्रण - संस्कृत्य प्रदाप्यते तस्मै उपलक्षणत्वात् सम्प्र दीयत वा यस्मै स सम्प्रदानं सम्प्रदापनं वा । ठाणाο ४२६ ।
संपन्न - सम्पन्नः ज्ञानादिगुणपरिपूर्णः सरप्रशः- सम्यग् अविपरीता प्रज्ञा सत्यज्ञा वा । उत्त० ६५ । सङ्गता प्रज्ञा यस्य सः सम्प्रज्ञः-सम्पन्नो वा ज्ञानादियुतः । उत्त• ४६५ । सम्पन्नः - समृद्धः । दश० २२२ । संपमज्जेइ - विजीकरोति । औप० ६४ । संपमारए - सम्पमारयेत् सम् - एकीभावेन प्रकर्षेण प्राणाना मारणं अव्यक्तत्वापादनम् । वाचा० ३९ । सग्या- सम्पत्-सम्पन्नता सम्पत्-उदयोदीरणादिरूपा विभूतिर्वा । उत्त० ६६ ।
For Private & Personal Use Only
। नि० चू० प्र० २४३ था । प्रकारेण स्वाध्यायकरणादिना
www.jainelibrary.org