________________
संपयायं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ संपुच्छमा
संपयायं-सम्पदामायो-साभः सम्पदायः । उत्त० ४७४ । । संपाउणिज्जासि-सम्यक् प्रापयेत् । उत्त० ३५३ । संपराइयं सम्परायिको-पायहेतुकः कर्मबन्धः । भग० संपाउणेख-पुद्गलान् गलियात, आहारयेदित्यर्थः। भग.
७३० । संपराए-सम्परायः-सङ्ग्रामः । ज्ञाता. १५६ । | संपाउप्पायक-सम्पाताना-अनर्थमलीकानामुत्पादकः स. संपराग-सम्पराय-कषायः । ठाणा. ३२४ ।
म्पातोत्पादकः । परिग्रहस्याष्टादशमं नाम । प्रभ० ९२ । संपराण्हाणिग-सोधगो । नि. चू, द्वि० ४३ अ । संपागड-सम्प्रकटं-अगीतार्य प्रत्यक्षम् । ठाणा. २१८ । संपराय सम्पराय:-संसारः। सूर्य० १४१ । सम्परायः सम्प्रकट-अगीतार्थसमक्षमकल्प्य भक्तादि । ठाणा० २०२। संसारः परीषहोपसर्गसामः । दश०६५ । सम्पति-संपागडकिच-समस्थवणस्प पागडाणि अकिच्चाणि करेति पर्यटति अनेन संसारमिति सम्पराय:-लोभाक्य:कषायः । जो सो सपागडकिच्चो, अहवा असंजकिच्चाणि संपामउत्त०५६८ । सम्पयेत्येभिः संसारमिति सम्परायः कषायः। डादि करेति जो सो संपागडकिच्चो, संपागडसेवी वा, विशे० ५५४ । समरायन्तिभृशं पर्यन्त्यस्मिन जन्तव इति मूलगुणउत्तरगुणसेवतीत्यर्थः । नि० चू, द्वि० ६२ आ। सम्पराय:-संसारः । उत्त० ४७८ । सम्पराय:-कषायः, |संपात-अनर्थमलीकम् । प्रश्न. १३ । प्रात:-प्रभातं तेन सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनाद् ।
सम्प्रातः सम्प्रातरपिच प्रभातसमकालमपि, अतिप्रभात. (१) । संपति-पर्यटति संसारमनेनेति सम्पराय:-कोषा. ठाणा० ११७ : दिकषायः । अनु० २२२ । सम्पराय:-कषायः । भप० संपातिम-सम्पतितुं-उत्प्लुत्योत्प्लुत्य यन्तुमागन्तुं वा शोलं १०६ । संपराय:-कषायोदयः। प्रज्ञा०६८। सम्परायः- येषां से सम्पातितः प्राणिनः । आचा० ५५ । कषायः । भग० ३८५ ।
संपाती-उल्लावकः । उत्त० १६६ । संपरिवुड-संपरिवृतः-सम्यकपरिवारितः परिकरभावेन संपाय-संपात:-चलनचमत्कारः । उत्त० ४४० । परिकरितः । भग० १३७ ।
संपाविउकामे-यातुमना:-प्राप्तुकामः । भप० २१ । संपलग्ग-योद्धं सम्प्रलग्नः । ज्ञाता० १४६, २३६।। संपिडिय-अवान्तरसामान्यं पिण्डितार्थ सम्पिण्डितम् । संपलत्त-संप्रलप्तः-प्रतिपादितः । ज्ञाता० ८६ । विशे० ९.२ । सम्पिण्डितः-एकत्रपिण्डीभूता। जीवा. संपलद्ध
। राज० १४५। १८८ । संपलियक-सम्पर्यङ्क:-पद्मासनम् । ओप० ६५ । पद्मास- | संपिणद्ध-सम्पिनद्धं-अत्यर्थ वेष्टितम् । भग. ४६९ । । नम् । ज्ञाता० ७७ ।
संपिनद्ध-सम्पिन्नद्धः-बद्धः । ज्ञ'ता. २२२ । संपलियंकणिसन्न-सम्मर्यङ्कनिषण्णः-पद्मासननिषण्णः । संपिहति-संपिदधति प'िमुंजते । बृ० द्वि० २१९ । ठाणा० २३२ । ।
संगोआ-संपीता.-सम्यगान्तरप्रीति भाजः । उत्त. ३६४ संपलियंनिसण्ण पद्मासनोपविष्टः । भग १२८ । संपोडन-सङ्घातं, यद्वा समिति-भृश पीडा-दु.खकृताबापा संपऽसंप संपातिमासपातिमं । बृ० द्वि० ३३ अ । संपीडा तामुपैति । उत्त० ६३१ । संपसार-पर्यालोचः । उपमा. २२४ ।
संपुच्छंति
। आव० ७६३ । सपसारए-
। नि० चू० प्र० २९२ अ । | संपुच्छण-कुशलं भवत इत्यादि सम्प्रच्छनम् । बाक० संपसारणं-संप्रसारणं-पर्यालोचनम् । सूत्र. ११ । ५२४ । संपसारनो-गिहीणं कजाणं गुरुलाघवेगं संपसारंतो संप- | सपुच्छणा-सम्प्रश्न:-सावद्यो गृहस्थविषयः राढाथं कोहशो सारतो । नि० चू० द्वि० ९२ आ।
वाइमिरणादरूपः । दश० ११७ । सम्प्रभ:-पर्यालोसंपसारेइ-पर्यालोचयति । ठाणा० ३७१ ।
| चम् । जीवा० १६६ । अप्पणो अंगावयवाणि पपुच्छसपसारेति-मन्त्रयतीत्यर्थः । व्य प्र. २२४ अ । माणो परं पुन्छ। । दश० ५० ५० ।
(१०५५)
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org