________________
?
संपुच्छिया ]
संपुच्छिया-सम्पच्छिका - पादादिलुबिका । ज्ञाता ११६ । संपुड-सम्पुट - काष्ठयन्त्रम् । प्रभ० ५६ । दुगाइफलगा । नि० चू० द्वि० ६१ अ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
सपुडग फलकद्विकादिमयं पुस्तकम् । बृ० द्वि० २१६ आ । संडण सपुटं मीलनं निमिषणम् । बृ तृ० १४७ था । संपुडफलए संपुटफलक :- पुस्तकपञ्चके चतुर्थो भेदः । ठाणा० २३३ । सम्पुटफलक पुस्तकं यद् द्विकादिकं तनुपत्रोच्छ्रतरूपम् । आव० ६५२ । संजय पोत्थगपण पंचमं । नि० चू० प्र० १८१ अ । संपुष्प कुड- सम्पूर्ण कुट:- कुटेषु चतुर्थ: । आव ० १०१ । संपुल - सम्पुन: दधिवाहनस्य कचुकी । आव० २२५ । संपहा - सम्प्रेक्षा-पर्यालोचना | आचा० ११४ । सम्प्रेक्षापर्यालोचना | आचा० ११५ । सम्यग् - अविपरिता प्रेक्षा बुद्धिः । उत० २८१ । संपेहे इ- सम्प्रेक्षते-पर्यालोचयति । ज्ञाता० ३० | सम्प्रेक्षते सङ्गतासङ्गत विभागतः पर्यालोचयति । भग० १२८ । । सम्प्रेक्षते-पर्यालोचयति । भग० ११६ | सम्प्रेक्षते-पर्यालोचयति । ज० प्र० २०३ ।
संपेहेति सम्प्रेक्षते । आव ० ३०३ | सम्प्रेक्षते - पर्यालोच यति । ज्ञाता० ६१ । पर्यालोचयति । निय० १५ । संफुसि सस्पर्शनं - सदु बहु स्पर्शनम् दश० १५३ । संबंधि-सम्बन्धी श्वशुरादिः । ज० प्र० १७० । सम्बन्धीमातृपक्षीयः, श्वशुरकुलीनो वा । भग० १६३ । सम्बन्धीःश्वशुरादिः । भग० ४८३ ।
संबंधी- सम्बन्धी - श्वशुरादी । छोप० १०३ । देवरादिः । औप० ६९ ।
संबंधी संथव-सम्बन्धिसंस्तवः - परिचयसंस्तवः । पिण्डo १३९ । संब- शाम्ब:- अन्त्यकृद्दशानां चतुर्थवर्गस्य सप्तममध्ययनम् । अन्त० १४ । शाम्बः- कृष्णजम्बूमतीसुतः । अन्त० १८ । शम्बः - यादव विशेषः । प्रश्न० ७३ । शम्बः - दुर्दान्त मुख्यः । अन्त० २ । शाम्बः - कृतिकर्मदृष्टान्ते वासुदेवपुत्रो भाववन्दकः । गाव० ५१५ । दुर्दन्ते मुख्यः । ज्ञाता० २०७ । 'यादवविशेषः । ज्ञाता० २१३ । दुर्दान्तकमाट विशेषः । ज्ञाता० १०० | द्वारावत्यां कुमारः । बृ० प्र० ३० म
Jain Education International
शाम्ब: । आव० ६४ ।
संबद्ध - सम्बद्धं - स्वात्मनः शरीरसंलग्नम् | जोबा० १२० । सम्बद्धं - अनुबद्धम् । प्रज्ञा० ८। । सम्बद्ध: - गृहस्थः ॥ सूत्र ६१ । वायाए परोप्परं सविउमारखं । नि० चू प्र. २६ बा ।
संबद्धा सम्बद्धा अभिशय्या वसतेच एक एव पृष्टवंश: । व्य प्र० १३५ म । संबद्धावधि: - जीवेन सह सर्वतो नैरन्तर्येण संबद्धोऽखण्डो देश रहितः एकस्वरूपः विशे० ३६९ । संबर-सम्बर :-यस्यानेकशाखे शृङ्गे भवतः, एतादृशो मृगविशेषः । प्रभ० ७ । द्विदुरविशेषः । प्रज्ञा० ४५ । स्थानिक शोधक: । व्य० प्र० २३१ आ । संबर ठहिर-सम्बर रुधिरम् । प्रशा० ३६१ । सबल - सुदंष्ट्रेन समं युद्धकः । माव० १९७ सबलथइया - शम्बलस्थतिका | आव० ३५४ | संबल मोदग-सम्बलमोदकः । बाव० ३५४ । संबलिय- शाल्मली । आव० ६५१ । संबबलिमा। नि० ० प्र० ९८ अ संबाइ-द्वारावत्यां कुमाराः । बृ० प्र० ३० छ । संबाधा। नि० सू० प्र० १८८ अ । संवाह - सम्बाधः यत्र कृषीबललोकोऽन्यत्र कर्षणं वणिग् वर्गों वा वाणिज्यं कृत्वाऽन्यत्र पर्वतादिषु विषमेषु स्थानेषु संवोडुमिति । वृ० प्र० १८१ आ । संबाहः- यत्र पर्वत नितम्बादिदुर्गे परचक्रमयेन रक्षार्थं धान्यादीनि संबहन्ति स संवाहः । ठाणा० २९४ । संबाधः - प्रभूतचातुर्वण्यं निवासः । उत्त० ६०५ । सम्बाधः - यात्रासमा गतप्रभूतजननिवेशः । जीवा० ४० ।
संवाहा सम्बाधा :- पीडाः, सम्बाधयन्तीति सम्बाधा: - पीडा) उपसर्गजनिता नानाप्रकारातङ्कजनिता वा । आचा० २१६ । सम्बाधा - शैलशृङ्गशायिनो निवासाः, यात्रासमा-गतप्रभूतजननिवेशा वा । ज० प्र० १२१ । संबाधायात्रासमागतप्रभूतजननिवेशा: । जीवा० २७९ । ठाणा०
[ संबुक्क
८६ ।
संबुक्क- शम्बूकः शङ्खः । उत्त० ६०५ । शम्बूकः - शङ्खः । ठाणा० २१६ । शम्बूकः - द्वीन्द्रियजन्तुविशेषः । जीवा ०
( १०५६ )
For Private & Personal Use Only
www.jainelibrary.org