________________
संबुक्कबट्टा ]
अल्पपरिचितसेवान्तिकशब्दकोषः, मा० ५
[संमिन्नसोत
२१ । रावणभागिनेयः खरदूषणचन्द्रनखासुत: विद्याधर- २१३ । कुमारः। प्रश्न ८७ । कास:-तद्वच्छङ्खभ्रमिवत् । ठाणा० ] संभाइयं-सम्माजितः । श्राव० २०. ।
संमार-सम्भार:-प्राभूत्यम् । ज. प्र० १०० । संभार:संबुक्कवट्टा-संवुक्कः-शङ्खः तद्वच्छङ्खभ्रमिवदित्यर्थो या वृत्ता अवश्यतया कर्मणो विपाकानुभाबेन वेपनम् । सूत्र० ४१४ । मा सन्तुक्कवृत्ता । ठाणा. ३६५ ।
उपरि प्रक्षेप्यद्रव्यम् । ज्ञाता. १६६ । बहुद्रव्यसंयोगः । संबुक्का-द्वीन्द्रियविशेषः । प्रज्ञा० ४१ ।।
बृ. द्वि० १८८ अ । सम्भार:-प्राभूत्यम् । जीवा० संबुद्ध-सम्बुद्धः-विदितविषयस्वभावः सम्यग्दृष्टिः । दश० २६५ । सम्भार:-बाहुल्यम् । (?) । संभ्रियते -धार्यते ६९ | ठाणा. ५१६ । ज्ञाता० १०७ ।
संभरणं वा पारणं संभारः । परिग्रहस्य षष्ठं नाम । संबोवा
नि. चू० प्र०८ अ । प्रभ० ९२ । संबोहण-सम्बोधनम् । आव० ३०८ । ज्ञाता० १५१ । । संभारयति-सम्भृतं करोति । ज्ञाता. १७७ । संभोवासणं
। नि० चू० प्र० ३६ अ । संभारित-वासितं कर्पूरपाटलादिर्वासितं सम्भारितम् । संभंत-सम्भ्रान्त:-उत्सुकः । विपा. ४३ । सम्भ्रान्त:- | बृ• द्वि० १७२ आ । आकुलः । दश० १६३ । सम्भ्रान्त:-साश्चर्यः । ज० प्र०संभावणस्थतक्क-प्राकृतशेल्या अर्थसंभावना एवमेव चाय४१८ ।
मर्थ उपपद्यत इत्यादिरूपोतकः । दश० १२५ । संभंताओ-आकुलीभूतः । शाता० २९ ।
संभावियाई-वयं शोमानानीत्यवमन्यन्ते । ७. द्वि. संभग्ग-सम्भग्नं-मथितम् । ज्ञाता० ८६ ।
१८८ मा । संभजिय-पादितम् । भाचा० ३२३ ।
संभास-सम्भाषणं-स्मरकथाभिर्बल्पः, संप्राप्तकामस्य तृतीयो संभम-सम्भ्रमः प्रमोदकृदौत्सुक्यम् । विपा० ८६ । भेदः । दश० १६४ । सम्भ्रमः-मयंम् । बोघ० ५२ । सम्भ्रमः-गतिस्खलनम् । संभिच्च-एकत्रः । नि० चू० प्र० १७१ अ। जं. प्र. ३८८ । सम्भ्रमः । राज. १६ । सम्भ्रमा- संभिण्ण-समेकीभावेन मिन्नं सम्मिन्नं यथा बहिस्तथा उदकाग्निहस्त्याबावमनसमुत्थः शाकास्मिकः । बृ.प्र. मध्येपि, अथवा सम्मिन्नमिति द्रव्यं ब्रह्मते, कथम् -काल. २६१ । स्वस्तित्वरिता प्रवृत्तिः । राज. २४ । भावी हि तत्पर्यायो ताभ्यां समन्ताद्वा भिन्नं संभिन्नम् । सम्भ्रमः-परचक्रादिभयम् । अनु० १२६ । सम्भ्रमो- | आव० ८५ । व्याकुलत्वम् । अनु०१३७ । अग्गिउदगचोरबोधेगादियं । संभिण्णलोगनालि- संभिन्नलोकनाडी-चतुर्दशरज्वात्मिका नि० चू० प्र० ४२ मा ।
कन्यकाचोलकसंस्थाना । श्राव० ४० । संभमा-आउमादिया । नि० चू० प्र. २६३ । संभितं-सम्भूतं-उपस्कृतम् । प्रभ. १६३ । संभर इ-संस्मरति । बोध० १७६ ।
सभिन्न-परिपूर्णम् । जीवा, ४०२ । परिपूर्णम् । प्रज्ञा० संभरिखा-संस्मरेत् । आव० ६७६ ।
५४१ । सम० १२८ । श्रोतांसीन्द्रियाणि संभिन्नानि संभलि- दूती । व्य० द्वि० १२५ प ।
परस्परत एकरूपतामापन्नानि यस्य स तथा । विशे० संभव-सम्मव:-सम्भवन्ति प्रकर्षेण भवन्ति चतुनिशदति- ३८४ । सम्-एकीभावेन भिन्नं सम्मिन्नं यथा बहिस्तथा शयगुणा अस्मिन्निति सम्भवतः तृतीय जिनः । यस्मिन् मध्येऽपोत्यर्थः। विशे, ५७६ । गर्भ सति अभ्यघिका शस्यनिष्पत्तिरतः । आव. ५०२। संभिन्नश्रोत अभिधानलब्धियुक्तः । ठाणा०६१ । 'सम्भवः-सदा भवनम् । सूत्र. ३५० ।
संभिन्नसोत-य: सर्वतः शृणोति स संभिन्नभोगा, संभिसंभवानुमान-श्याकरणादिना शास्त्राभ्यासेन सस्क्रियमाणा ननु वा परस्पर तो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान् याः प्रज्ञाया शानितिशयो ज्ञेयावगमं प्रत्युपलब्धः। सत्र शृणोति सम्मिश्रोता । थाब. ४७ । (अल्प० १३३)
(१०५७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org