________________
संभिन्नसोता]
. आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ संमए
-
-
--
संभिन्नसोता-सम्भिन्नं-सर्वतः सर्वशरीरावयवैः शृण्वन्तीति / संभोइय-सांभोगिक-अशेषसमानसामाचारिकम् । ओव० सम्भिन्नश्रोतारः, संभिन्नानि-प्रत्येक ग्राहकरवेन शब्दादि- १६ । शम्भोगिकः । याचा० ३५२ । नि० चू० तृ. विषयप्तिानि श्रोतांसि इन्द्रियाणि येषां ते सम्मिन्न १८ आ । सांभोगिक-समसुखदुःखः । व्य० प्र० २४१ । श्रोतासः । सामस्त्येन वा भिन्नानु परस्पर भेदेन शब्दानु साम्भोगिक:-एकसामाचारीप्रविष्ठः । आचा. ४०३ । शृण्वन्तीति वा सम्भिन्नश्रोतारः । प्रभ००५ । । एकसामाचारिकता । औप० ४२ । साम्भोगिकः । बाव. संभिन्नसोय-यः सर्वतः सर्वैरपि शरीरदेशः शृणोति स स- ६५२ । म्भिन्नभोताः सम्भिन्नाल्लक्षणतो विधानतश्च परस्परतो विमि- संभोए-मण्डलीसम्भोगः । ओघ० २११ । श्रान् जननिवहसमुत्थान् शङ्खभेरीभाणकढक्कादितूर्य पमुत्थान् | संभोएत्ता-मिश्रयित्वा । आचा० ३४६ । वा युगपदेव सुबहून शब्दान् यः श्रृणोति स सभिन्नश्रोताः। संभोग-समिति-संकरेण स्वपरलाममीलनात्मकेन भोगः विशे० ३७६ । सम्भिन्नान-बहुभेदभिन्नानू शब्दानान् पृथक सम्भोगः । उत्त० ५८७ । कामविकारः। नंदी० १६३ । २ युगपच्छपन्तोति सम्भिन्नश्रोतारः। संभिन्नानि वा
एकमण्डल्यां समुद्देशनादिरूपः । बृ० तृ० १४० आ । शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयः सभोग:-एकत्र भोजनं समं भोगो सम्भोगो यथोक्तविधिना श्रोतांसि-सर्वेन्द्रियाणि येषां ते सम्भिन्नश्रोतार: औप० २८ सम्भुजन्ते, सम्भजते वा स्वस्य वा भोगः । नि. चू० संभिय-श्लेष्मिकः । आव० ४०५ । सम्भृत:-संस्कृतः । प्र. २३४ अ । सम्भोगः-एकमण्डोलीभोक्तृकत्वम् । भग उत्त० ४०५ ।
७२७ । सम्भोग:-समानम्मिकाणां परस्परेण भक्तादिसंभुजितए-सम्भोजयितुं-भोजनमण्डव्यां निवेशयितुम् । दानग्रहणरूपः । भग ९२५ । ठाणा० ५७ ।
संभोगकाल-सम्भोगकालः-उपभोगप्रस्तावः । उत्त० ६३२॥ संभूअ-सम्भूतः-त्रिपृष्ठवासुदेवधर्माचार्यः । आव० १६२ संभोगरच्चक्खाण-एकमण्डलीकभोस्तृत्वस्य प्रत्याख्यानं टी० । संभूतं-पाकातिशयतः ग्रहणकालोचितम् । दश० | गीतार्थावस्थायां जिनकम्पाद्यविहारप्रतिपत्त्या परिहार
सम्भोगप्रत्याख्यानम् । उत्त० ५८७ । संभूअजई-सम्भूतयति:-विश्वभूतिदीक्षागुरुः । आव ० १७२।। | संभागविही-सम्भोगविधिः संबासे सातव्यः । व्य० वि० संभूत-वाराणस्यो चण्डाल , ब्रह्मदत्तपूर्वभवः । उत्त० ३७६ । ११६ अ ।
जस्सभहस्सीसो । नि० चू. प्र. २४३ आ । नि: चू० । सभोगिय-सम्-एकत्र भोगो-भोजनं सम्भोषः, साधूना समाप्र. ३०४ अ । सम्प्राप्तः । उत्त० २६३ ।
सामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारकरील-मोसादिवत् समानरसो विषयः । विशे. लक्षणः स पिद्यते यस्य स सम्मोगिकः । ठाणा०१३६ ।
साम्भोगिक:-एकसापाचारीकः। ठाणा० ४.८ । संभूतिविजए-सम्भूतिविजयः - अनगारविशेषः ।विपा० ९५॥ सभोतित-साम्भोगिक एक भोजनमण्डलिकादिकम् । अणा.. संभूतयति भवानरे मोगस्पृहयालु । उत्त० ६३६ । । संभूय-सम्भूतं-सम्यक् परिपालनाय भूतं संवृतम् । आचार संभोयण एकमण्डल्या भोजनम् । वृ• तृ. १५७ ।
१२३ । ५कबुदितथा भूत्वा । ज. प्र० ४६३ । सप. सम-सम्यग् अयुनरागमनन । आचा० १११। सम्यग्ज्ञान१५३ । सम्भूतविग्यो माढरगोत्रः । नंदी० ४। सम्पक्सम् । आचा० २१२ ।। संभूयविजय-सम्भूतविजयः-स्थूलभद्रगुरवः । आव० संसहसंपुच्छगाबहुल सम्पतिसम्प्रभवहनः-संपत्या उत.
मया मत्या यः सप्रमः-पर्यालोचनं तदूबहुलः । जीवा. संमृतकरिबमास
।आअ.१०।। १६६ । संभोइए -अशेषतमानसामाचारिकः । ओघ १६ । संमए-सम्मतम् । भग. १२२ ।
(१.५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org