________________
संमग ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ समुच्छिमा
संमखग-जन्मजनस्यै वासकृरकरणम्। भग० ५१६ । उत्म समहिपत्ते
। ज्ञाता० १९८ । जनस्यवासकुत्करणेन य: स्नाति, स । औप० ९० । उन्म- संमाजिया-सम्माजिका-गृहस्यान्तर्बहिश्च बहुकरिकावाजनस्यैवास कृत्करणेन यः स्नाति तापसविशेषः । निरय हिका । ज्ञाता ११६ । २५ ।
संमाण-सन्मानं-वनपात्रादिभिः पूजनम् । दश० ३० । संमजण-समार्जनं दण्डपुञ्छनादिना । अनु. २६ । सन्मान: विश्रामणादि । बृ. प्र. २३७ अ । पमज्जणं । नि. चू० प्र० २३१ अ । प्रमाणम् । संमिक्ख-समीक्ष्य-पर्यालोच्य । उत्त. १२० । नि० चू० प्र० १७२ आ।
संमित-सम्मित:-प्रमाणोपेताङ्गः । ज्ञाता० ६६ । समलिअ-सम्माजित-अपहृतकचवरम् । ज्ञाता० २५ । । संमिस्स-सम्मिश्र-वल्लयादि पुष्पादि वा । आव० ८२८। संमजिय-सम्मार्जनं-शलाकाहस्तेन कचवरशोधनम् । प्रश्न संमिश्र-स्फुटितस्वक् । आचा• ३४६ । १२७ । सम्माजित कचबरशोधनेन । जीवा. २४६ । संमह-सम्मुदितं-अकुटिलतया कारकः । व्य० प्र०२४१ । संमृज्य-वस्त्रादिनाऽऽतामपनीय । आचा. ३३६ ।
समुई-सम्मतिः । जं० प्र० १७७ ।। संमट्ठ-संमृष्टः-आकर्णपूरितः । जं. प्र. ९५ । संसृष्टः- समुचि:
।जं. प्र. १७७ । आकर्णभृतम् । भग० २७७ ।।
| समुज्झइ-सम्मुह्यति दोलायमानमानसो भवति । विशे० संट्रा-प्रमाजिता । नि० चू० प्र. २३२ अ ।
६२५ । संमत-वल्लभः । नि० चू० प्र० १६ अ ।
| संमुच्छंति-सम्मूर्च्छन्ति-तत्पुद्गलमीलनात्तदाकारतयोत्पद्यते संमती
। ठाणा० २६२ । । भग० २६९ । संमत्त सम्यक्त्वं-प्रशस्तं-शोभनं एकं सततं वा तत्त्वं संमच्छ-सम्मुर्छ:-पभोपपातव्यतिरेकेण एवमेव प्राणिसम्यक्त्वम् । आचा० २४५ । सम्यक्त्वं-बाचारप्रकल्पस्य नामुत्पादः । प्रशा० ४४ । सम्मूर्छनं सम्मूच्छं:-गर्भोपचतुर्थों भेदः । बाध० ६६० । सम्पूर्ण-निरूपचरितम् । पातव्यतिरेकेणव यः प्राणिनामुत्पादः । जीवा• ३३ । सूत्र. ४०२ । सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम् । आव० संमुच्छ इ-सम्मूछति-सम्मुर्छ भन्मना लब्धात्मलाभो भवति । ५११ । सम्यक्त्वं-सम्यक्त्वमोहनीयं कर्म । दश०७८।। जीवा० ३०७। संमत्तकिरिया सम्यक्त्व क्रिया सुन्दराध्यवसायात्मिका क्रि. संमुच्छा-सम्मूछी-अतिशयमूना । उत्त० ६९८ । या । जोवा० १४३ ।
समुच्छिम-यजनादिजन्यः सम्मूच्छिमः । ठाणा• ३३६ । संमत्तदंसिण-समत्त्वपिन: सम्यक्त्वदशिनः समस्तशिनः सम्मूच्छेन निवृतः-सम्मूच्छिमः । ठाणा० २७३ । सम्मू. । आचा० १८८ ।।
च्छिम: अगर्भजः । ठाणा० ११४ । सम्मूच्छिमः । सम. संमद्दण-सम्मईनं-पूर्वच्छिन्नानामेवापरिणतानां मर्दनम् ।। १३५ । सम्मूछिम:-अचित्तस्य पञ्चमी भेदः । ओघ. दश० १८५ ।
। ११३ । सम्मूच्छिम:-पद्मिनीशङ्गाटकगठशैषलादयः । संभहा- वस्नस्य मध्यप्रदेशे संगलिताः कोणा भवान्त आचा० ५७ । प्रत्युपेक्षणीयोपधिवेण्टिकाणा मेवोपविश्य प्रत्युपक्षेपने सा समुच्छिममणुस्सा सम्मूच्छिममनुष्या: । प्रशा० ५० । सम्म । ठाणा • ३६१ , समर्दा यत्र मध्य प्रदेशे वस्त्रस्य | संमुच्छमा- सम्मूर्छनं सम्मूर्छ'-गोंग्पाल व्यातिरेकेण सलिताः कोणा भवन्ति स । प्राव० १०९। ?) । एवमेव प्राणिनामुत्सादः, तेन निर्वृत्ताः सामूच्छिमाः । संमय-सम्मत:-बहुमतः । ओघ. १७७ ।
प्रजा० ४४ । समूच्छंनं सम्भूर्छा - अतिशयमूढता तया संनयसच्च-सम्मतसत्त्यं -कुगुस्कुरल गेस समरस नां स- निवृताः सम्मूच्छिमाः, समित्युत्पत्तिस्थानपुद्गलैः सहैकी. माने पङ्कसम्भवे गोपादोनामा सम्पसमावि-दमे पडू भावेत मूच्छन्ति-तत्पुलोरचयारसम्मून्निा मवन्तोत्यो. जमिति । दश० २०८ ।
। णादिक इमप्रत्यये सम्मूच्छिमाः । उत्त ६९८ । सम्मू• १०५६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org