________________
· अल्पपरिचितसशान्तिकशम्वकोषः, भा०.५
[ संलिहिता
च्छिमा:-प्रसिद्धबीजामावेन पृथिवीवर्षादिः समुद्भवं तथा| विषकूटयन्त्राबङ्गानां मीलनं तदेव संसारहेतुत्वादाधि. विषं तणादि । दश०१४० । सम्मूर्छनजा:-शलमपि. करणिकी संयोजनाधिकरणिकी । प्रशा० ४३६ । पोलिकामक्षिकाशालकादयः । दश० १४१ ।। | संयोजनाप्रायच्छित्त-प्रायच्छित्तविशेषः । व्य. प्र. ११ संमुति-पण्डजनपदे शतद्वारानगरे राजा । भग• ६८८। संमती-जम्बूमरते आगामिन्यामुत्सपिण्यां षष्ठःकुलगरः । संरंभ-सकषायः । तस्वा० ६-६ । ठाणा० ५१८ ।
संरंभकरण-संरम्भकरणं पृथिम्यादिविषयमेव मनःसङले. संमूढ-सं-भृशं मूढः-वैचित्यमुपागतः सम्मूढः । उत्त० शकरणम् । ठाणा० १०८ । १८३ .
संरक्खग-नानाव्यसनेभ्यः संरक्षकः । ज्ञाता० २४० । उत्पादयेयुः । ६० प्र० १०२ आ । संरक्खणा-संरक्षणा बाभिष्वङ्गवशाच्छरीरादिरक्षणम् । संमेल-परिजन सम्मानभक्तं गोष्ठी मक्तं वा । आचा. परिग्रहस्य षोडशमं नाम । प्रश्न. ९२ । ३३४ । गोठते वा मत्तं संमेलं भण्णति । कंमारंभे संरक्खमाणी
।शाता. १८७ । सुण्हासिता जे ते संमेलो । नि० चू० द्वि० २२ आ । संरक्षणता-यत्र तिष्टतामगारिणो मवम्ति गवादिमिर्मज्यसंमोह-सम्मोहमावनाजनितः साम्मोहः । ठाणा० २७४ । माना वसतिमन्यद्वा समीपत्तिग्रहं संरक्षता । ६० प्र. सम्मोहः-मूढता । भग० ६२६ । सम्मोहः-किं कर्तृव्यता २५४ आ। मूढता । अनु० १३७ । मूढात्मानो देवविशेषः । बृ. संरोहण-औषधविशेषः । आवा० २२७ । प्र० २१२ आ।
संरोहिणी-औषधिविशेषः । आव० ४०२ । संयताद्यवगम-सन्दिग्धबुद्धिः । अव्यक्तमतः ।आव० ३११। संलग्गिरि-परस्परं हस्तावलगिकया अन्ति, युगलिता संयतः-विरतः प्रशस्ताध्यवसाय: । विशे० १०२७ । बजन्ति । ओष० ५५ संयम-विरतिः वृतम् । तत्त्वा० ६-२० ।
संलवएति-संलपति-लपति । आव० ४३३ । संयमकेडे केषु करोतीत्यर्थः । नि० चू०प० २१४ । संलवण-संलपनं-पौनःपुन्येन सम्बाषणम् ।बाव० ८११। संयमध्रवयोगयुक्तता-संयमा-चरणं तस्मिनु ध्रुवो- | संलाप-संलाप:-परस्परमाषणलक्षणः । नित्यो योगः-समाधिस्तधुक्तता, सन्ततोपयुक्ततेति ।। मिथोमाषा । भग० ४७८ । आचारसम्पत्ते प्रथमो भेदः । उत्त० ३६ । चरणे नित्यं लाव-संलापः-पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षम समाध्युपयुक्तता । ठाणा. ४२३ ।।
परस्परं सम्भाषणम् । ६० प्र० ११६ । संलापः-मुहुमुं. संयमस्थान-संयमः-सामायिकच्छेदोपस्थापनीयपरिहारवि.
हुर्जल्प: । भग० २२३ । संलाप:-पल्या सह सकामशुद्धिसूक्ष्मसम्पराययथास्यातरूपः तस्य पञ्चविधस्याऽप्य. स्वहृदय प्रत्यर्पणक्षमं परस्परसंभाषणम् । जीपा. २७६ । सख्येयानि संयमस्थानानि । आचा.९ ।
संल्लाप:-प्रियेण सह सप्रमोदं संक्राम परस्परं सपा। संयमासंयम-शारित्राचारित्रम् । भग• ३५० ।
सूर्य० २६४ । संल्लाप:-परस्परभाषणम् । ठाणा० ४०८। संयुग-गर्भाधानपरिसाडरूपमूलद्वारविवरणे सिन्धु राजनग. सलाप:-संकथा । १० प्र० २६९ आ। रम् । पिण्ड १४५ ।
सलिख्यते-शरीरकषायादि कुशीकियते । उपा० १२ । संयोजण-संयोजन-हलपरविषकूटयन्त्राधङ्गानां पूर्वनिवं. लिह-सलेखन-इषल्लेखनम् । दश० २२८ । त्तितानां मीलनम् । भग० १८२ ।
संलिहनकल्प-मिक्षाभक्तविलिप्तानां पात्रकाणां संलिहनं संयोजनाधिकरणक्रिया-अधिकरणक्रियाया द्वितीयो भेदः, कर्तव्यमित्यर्थः । ओघ १६ । सिद्धानां संयोजनलक्षणा । प्रश्न. ३७ ।
संलिहिता-संलिस्य-प्रदेशियां निरक्यवं कृत्वा । दश.. मयोजनाधिकरणकी-सयोजन-पूर्वनियंतिताना हलगर.। १५२ ।
( १०६० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org