________________
संलिहिय]
महापरिचितसेवान्तिकशावकोपा, भा०५
संलिहिय-संलिखितम् । आव० ८५७ । संलिह्य-निरव- वर्षासु चातुर्मासिको । ज्येष्ठावग्रहः । दशा० २८३ । यवं कृत्वा । आचा० ३३६ ।
सवच्छरपडिलेहणग-जम्मदिनादारभ्यः संवत्सरः प्रत्युसंलिहे-संलिलेत । दश० २२८ ।
पेक्ष्यते एतावतिषः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते संलिहेल्ला-स लिखेत । बाचा. ३३८ ।
महोत्सवपूर्वक यत्रदिने तत्संवत्सरप्रत्युपेक्षणकम् । शाता. संलोण-एकाश्रयस्थः संलीनः । दश० ११६ ।
१३१ । संलोणया-संल्लीनता-बाह्यतपोविशेषः । दश० २६ । संवट्ट-सबत्त:- संहारः । भग० ३२२ । संवत्तंन्ते पिण्डी. सलीनता । उत्त, ६०७ ।।
भवन्स्यस्मिनु भयत्रस्ता जना इति । उत्त० ६०५ । चोर. संलोनता-विविक्तशय्यासनता एकान्तेऽमाबायो । संसक्ते धारिभएण बहू गामा एमट्टिता णायगाहट्ठिता य । नि. स्त्रीपशुपण्डक जिवे शून्यागृहादी समाधयर्थ संलीनता। चू. ३५८ व । संवत:-परचक्रामेऽनेकग्रामाणामेकत्र तत्त्वा०६-१९ ।
स्थानम् । बृ• तृ० ५४ आ। संवत्तं-जालम् । नाव. -संलुच्यः अपनोय-छित्त्वा । दश. १८५ । ३४६ । संलेखना-तपोविशेषः । (१) ।
संवदइत्ता संवर्त्य-सङ्कोच्य । ठाणा. ९. । लेह-कवलत्रयम् । बृ० तृ० १८१ आ ।
-संवर्तनमपवर्तनं संवतः स एव संवतंक:-उपक्रमः। सलेहगा-संलेखना-भक्तगनप्रत्याख्यानम् । सम० १२०।। ठाणा० ६७ । संवर्तयति-नाशयति । ज.प्र. १७३ । संलेखना-तपोविशेषः । ठाणा ५७ । संलेखना शरीरस्य | संवट्टा-संवर्तकः-तृणकाष्ठदिनामपहारको वातविशेषः । तपसा कृशीकरणम् । औप० ९६ । सलेखना-तपोविशेष- ज. प्र. १६७ । लक्षणा । आव. ८४० । संलेखना-सलोख्यते-कुशीकि
ण-संवर्तकपवनं-वायुविशेषः । आव० १२१ । यतेऽनया शरीरकषायादि सा, तपोविशेषलक्षणा । भग० संवट्टगवाए-संवतंकवातः यो बहिः स्थितमपि तृणादि २९७ । संलिख्यते-कृषीक्रियतेऽनयेति संलेखना-तपः । विवक्षितक्षेत्रान्तः क्षिपन्तीति । उत्त०६९४ । संवर्तक. मम० १२७ । संलेखना-तपोविशेषलक्षणा। उपा० १२।। वातः-तृणादिसंवत्तनस्वमावः । जीवा० २९ । संलेहणाभूसणासिय-संलेखनासेवनाजुष्टः । ज्ञाता० | संवट्टम-संवर्तन:-वस्तुनाशः । बृ० प्र० ४२ अ। दीर्घ ७५ । संलेखनाजोषणाजोषितः-संलेखनक्षपणया क्षपितः | कालवेधस्यायुष्कस्य सवर्तनं-स्वल्पस्थितिकत्वापादनम् । कायः । संलेखनाजोषणया-सेवनया जोषित:-सेवित वशे० ८४४ । उत्तमार्थगुणरित्येवंभूतः । सूत्र. ४१६ ।
संवट्टमेह-'संवर्तकमेघश्चोत्सपिण्यां शुभोभवति काले पूर्व. संलेहणाभूषणाराहण्या-संलेखनाजोषणाराधना-संलेख- दग्धभूम्याश्वासनाथं वर्षति' इत्यागमे प्रतिपाद्यते । विशे. नायास्तपोविशेषलक्षणायाः जोषणं-सेवनं तस्याराधना- | अखण्डकालस्य करणम् । आव० ८५६ ।
संवय -संवर्तकः-तूपकाष्ठादीनां संवत्तंकः । मग० ३.६ । संलेहणासुय-संलेखनाश्रुतं-द्रव्यभावसंलेखना यत्र श्रुते | संबद्यमाय-संवर्तकवातः-तृणादिसंवर्तनस्वभावो वातः । प्रतिपाद्यते तत् । नंदी. २०५ ।
भग० १६६ । संलेहा-तिण्णिलंबमा । नि० चू. प्र. ३११ अ। संक्वाए-संवर्तकबात:-णादिसंवर्तनस्वमावः ।प्रज्ञा० ३०॥ संबग्ग-संवर्ग:-गुणनम् । व्य. प्र. ७६ अ । संवद्विजा-सक्तयेत-संक्षिपेत् । आचा. २८४ । संघच्छर-सांवत्सरं-ज्योतिषम् । सूत्र. २१८ । संवत्स- संघट्रियं- सर्वात्ततं-संवर्तयतुं । आ. ४२६ । रातिचारनिर्वृत्तं प्रतिक्रमणं सांवत्सरिकम् । आव० ५६३ । संबटेइ-संवर्तयति-एकत्रस्थाने ग्यस्यति । औप० ६४ । सवत्सरः अयनद्वयमानः । ठाणा०६६। संवत्सर:- अयने। आणी-संवेष्टयन्तो-पोषयन्ती । ज्ञाता. . जीवा ३४४ । बालविशेषः । भग ८८८ । संवत्सर:
-संवर्धना । बाब० ५६ । (१०६१)
५२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org