________________
संवणिया ]
।
संवणिया-परिचिता, प्रसादिता । उत्त० ५३ । संवत्ते यत्र विषमादी मयेन लोका संवर्ती भूतस्तिष्ठति । व्य० द्वि० ३६२ आ । संवर-संवियते कर्मकारणं प्राणातपातादि निरुध्यते येन परिणामेन स संवरः - आश्रवनिशेषः । ठाणा० १९ | संवरः- आश्रवनिरोधः इन्द्रियकषायनिग्रहादिभेदः । ठाणा० १८१ । संवरः - इन्द्रियनोइन्द्रियनिवर्तनम् । मग० १००। संर:- कर्मणामनुपादानम् । प्रश्न० १०१ । संवर:अहिंसाया द्विचत्वारिंशत्तमं नाम । प्रश्न० ६६ । संवि यते निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संपर-प्राणातिपातविरमणादिकः । प्रश्न० २। शम्बरःद्विखुरश्वतुष्पदः । जीवा० ३८ | संवरः - शुभाध्यवसायः । भग० ४३३ । संवरः । प्रज्ञा० ५६ । संवरः- चारित्रम् । दश ० १८८ । संवरः - सर्व प्राणातिपातादिविनिवृत्तिरूपो धर्म:- चारित्रधर्म इत्यर्थः । दश० १५९ । संवरः । व्य० द्वि० २६६ आ । चतुर्थ तीर्थं कृत्पिता । सम० १५० । सम्बर:- अभिनन्दन पिता । आव० १६१ । आगमीव्यामुत्सपिण्यामष्टादश मतीर्थंकृत् । सम० १५४ । स्तानिक: शोधकः । व्य० द्वि० २१७ आ । संवरः- योगसङ्ग्रहे विशतितमो योगः । आव० ६६४ । आच्छादनम् । विशे० १०२६ । स्तानिक:- शोधकः । व्य० प्र० २८५ आ । संवरट्ठ-संवरार्थः - अनाश्रवस्वम् । भग० १०० । संवरणं - निवारणम् । वृ० तृ० ११० आ । भोजनानन्तर माकारसङ्क्षेपेण स्वरूपम् । विशे० १०१६ | प्रत्याख्या - नम् | ओघ० ३३ । जीवतडागे कम्मं जलस्य निरोधनं संवरः । ठाणा० ३१६ ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
संवरबहुल-संवरबहुल:- प्राणातिपातद्याश्रवद्वारनिरोधत्र
चुरः । प्रश्न० १२५ ।
संवरिय-संवृत्तः - हर्षातिरेकादतिस्थूरीभवन्तः निषिद्धः । भग० ४६० । संवृतं - आसेवितम् । प्र० ११२ । संवरियासवदार-संवृताभवद्वारं स्थगित प्राणातिपातादि
Jain Education International
[ संवाहति
संवर्तकवातः । सम० ६१ । संसितलोक:
संवत्तयति वेण्टलिकां करोति । ओघ० ७४ । संवयं सारानेकीकृत्य । ठाणा० ३५४ | संवर्धयित्वा -
। आचा० २८ ।
| आव० १२६ । संबलिय- संचलितः मिश्रितः । आव० ७२ । संववहारिय व्यवहारिकश्च यद्यपि भूयोऽपि निगोदाव स्थामुपयन्ति तथापि सः सांव्यवहारिकः । प्रज्ञा० ३८० । संत्र सित्तए - संवासयितुं संस्तारकमण्डल्यां निवेशयितुम् ।
उत्त०
ठाणा० ५७ । संवसित्ता-समध्य - सहैवासित्वा । उत्त० ४०४ । संवहणं-जो रहजोगो तं संवहणं । दश० चू० ११० । संवाद- जल्पविधिः । नंदी २३४ । संवाय-संवाद :- परस्परभाषणं वचनैक्यं वा । ४९८ । संवाद:- शुभाशुभयतः संलापः । सम० १२४ । संवास संवासः - चिरं सहवासः 1 १६७ । संवसनं शयनं संवासः । ठाणा० २७४ । संवसनं-परिभोगः । सूत्र० ११३ । संवासो-मैथुनाथं संवसनम् । ठाणा ० १९३ । संवसनम् । बोध० ५५ । संवासः । भाव० २१३ । संवासेइ-समिति भृशं वासयति संवासयति - गात्रि दिवं चावस्थापयति । उत्त ३२२ ।
संवाह - संबाधः यात्रासमागतप्रभूतजननिवेश: । प्रज्ञा० ४८ । नत्थ किसिकरेत्ता अन्न थ वोढुं वसंति तं संवाह भष्णति । नि० चू० द्वि० ७० आ । संवाह: - पर्वतनितम्वादिदुर्गे स्थानम् । औप० ७४ । संवाहः - रक्षार्थं धान्यादिसंवहनोचितदुर्ग विशेषरूपः । प्रश्न० ६६ । स. स्वाधः - अतिबहुप्रकार लोकसङ्कीर्णस्थानविशेषः । अनु० १४२ । संवाहः स्थापनी । प्रश्न० ६२ । संवाहण - सम्बाधनं - गरीरस्यास्थि मुखस्वादिना नै पुण्येन मद्दन विशेष: ठाणा २४७ । संबाधनं - अस्थिमांसत्वग्रोमसुखतया चतुधिं मर्दनम् । दश० ११७ ।
कम् । आव ० ७७४ ।
संवरे मारणे - संवृण्वन् निवर्तयतु, आचक्षाणः । भगः ५४ । संवाहक्षेत्रादिभ्यस्तृणकाष्ठधान्यादेगृहादावानयचं त संवर्त्तक - वातविशेषः । नंदी० १४८ । संवर्त्तक बात - संवर्त्तकं योजनं यावत् क्षेत्रशुद्धिकारको वातः संहति कस परिमद्दति । नि० चू० प्र० ११६ अ
प्रयोजनवाद्धनिका । उपा० ३ ।
( १०६२ !
For Private & Personal Use Only
ठाणा०
www.jainelibrary.org