________________
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ५
-संवाहमारी ]
संवाहमारी मारीविशेषः मग० १९७ । संवाहरूवंसंवाहितो-संवाहयन्ती । आव० ५५६ । संविवखति विलम्बते प्रतीक्षते । आव० ६३७ । संविक्खिय संविकीर्णम् । आव० ६३६ । संविग्ग - संविग्नः- मोक्षं प्रति प्रचलितः - संसारभोरुः । भग० ५०२ । मोक्षसुखाभिलाषी । ओघ ० २०२ । संविग्नः मोक्षार्थी | आव० ८६० । संविग्नः । आव० ५३६ । संविग्न: । आव० १०१ । संविग्नः - मोक्षाभि लाषो । ओघ ० ५६,५९ । संविग्नम् व्य० द्वि० १४० अ । संविग्नः संभोगिक: उचितविहारी । व्य० द्वि० ३२८ आ । सांभोगिक : - समसुखदुःखः गीतार्थः । व्य० प्र० २४४ अ । उद्यतविहारी । बृ० प्र० ६५ अ । उद्यतविहारी | बृ० प्र० २६३ आ । णिच्चं संसारभओविगचित्तो । नि० ० ० ७४ वा । संविग्गपक्खि- संविग्नपाक्षिक:- संविग्नानां पक्षस्तपक्षस्तत्र भवस्तस्पाक्षिकः । व्य० प्र० १५६ अ संविग्गपविखओ। नि० चू० अ० २२८ छ । संवुडब कुस - संवृतबकुशः - यो मूलगुणादिषु संवृतः सनु संविग्ग भाविय - संविग्नभावितः - श्रमणोपासक विशेषः 1 करोति । बकुशस्य तृतीयो भेदः । उत्त० २५६ । ठाणा॰ ११० । उज्जुयबिहारी हि जे सहा भाविया ते । संवुड बहुल - संवृतबहुल:- कषायेन्द्रियसंवृतत्व प्रचुरः । प्रश्न० नि० चू० प्र० २०२ म । संविग्नपाक्षिक:- लघुपर्याय: । ठाणा० १६७ । उत्त० संवुडा - संवृता - सङ्कटा घटिकालयवत् । ठाणा० १२२ ॥
८६० ।
। १२८ ।
संवृता - नरकाणां योनि: । प्रज्ञा० २२७ ।
औप० ६६ ।
संबुड्डू - संवृद्धः । आचा० ३४८ । संवद्धितः भोजनदानादिना अनाथपुत्रकः । ठाणा० ५१६ । संय- संवृतः - परिगतः परिवृतो वा । संवूढ - । ज्ञाता० २२५ । संवृतविवृता - योनिभेदः । खाचा० २४ । संवृता - योनिभेदः । आचा० २४ । कल्पना । उस● ४७२ । एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः प्रज्ञा० २८ ।
। भग० १९३ ।
૪૩૪ ।
संविग्नभावित - श्रमणोपासके भेदः । भग० २२७ । संविचिन्न - संविचरित: आसेवितः । ज्ञाता० ९९ । संविज्ञो-जो एवाणि करेंतो वि संविज्ञो - गीतार्थपरिणा नकः । नि० चू० प्र० ५२ आ ।
संवित्तिः- ज्ञा । आव० २८२ । संविदे-संवित्ते - जानीते । उत्त० २८२ । संविद्धपह - संविद्धपथः सम्यग्विद्धः ताडितः क्षुण्णः पन्थाःमोक्षमार्गों ज्ञानदर्शनचारित्राख्यो येन स तथा आचा २१२ ।
संविधानक- संविधानकः । ठाणा० १३५ । नंदी०
Jain Education International
१६१ ।
संविधूय - परिषहोपसर्गात् प्रमध्य | आचा० २८६ ।
!
संविभागसील - संविभागशील :-- लब्धभक्तादिसंविभागकारी
। प्रश्न० १२६ ।
सविल्लिया - सङ्कोचिता । उपा० २४ । संविह आजिविकोपाशकः । भग० ३६९ । संवीत-संगीत: - प्रहृतः । सूत्र० ८३ । संवुड- संवृत्तः समाहितः । सूत्र० ६३ । संवृतः सकलाश्रवविरमणम् । उत्त ० ६१ । संवृत्तः - निरुद्धाश्रवः । उत्त० ६६ । संवृतं समन्तत आवृतम् । सूर्य० २१३ । इन्द्रियकषायसंवरेण संवृतः । प्रश्न० १४२ । संवृतःउपयुक्तः । दश० १७८ । संवृत्तं पार्श्वतः- कटकुट्यादिना सङ्कटद्वारम् । उत्त० ६० । संवृतः पिहितास्रव
द्वारः । आचा० ३५० ।
संबुडअणगार - भगवत्यां नवमशतके द्वितीयोदेशकः ।
[ संवेग
-
भग० ४९२ ।
संवुड उस संवृतब कुशः - प्रच्छन्नकारी । बकुशे चतुर्थो भेदः । ठाणा० ३३७ । बकुशे । तृतीयो भेदः । भग०
( १०६३ )
संवेग संवेग संसाराद्भयं मोक्षाभिलाषो वा । सम० १८ । संवेगः - भवभयः । भग० ९० । संवेग - मोक्षसुखाभिलाषः । दश० ३९ | संवेगः - सिद्धिश्च देवलोकः सुकुलोत्पतिच् भवति संवेगः । दश ११३ | संवेगः - मोक्षाभिलाषः
For Private & Personal Use Only
www.jainelibrary.org