________________
संवेगमणि
माचार्यश्रोबानम्बसागरसूरिसकुलित:- ..
[ संसक्त
उत्त० ४४१ । प्रशमादिगुणेषु द्वितीयः । बाव० ५६१ । | संसग्ग-संसर्गः-सम्बन्धः । दश• १६५ । संवेग:-धर्मकथायास्तृतीयो भेदः । दश० ११० । सवेग:- संसग्गि-संगिः-सम्पर्कः, अब्रह्मणश्चतुर्थ नाम । प्रभ० ६६ । शरीरादिपृथगभावः भामौत्सक्यं वा । आव० ५५० ।। संसर्गः । उत्त० ४७ । संविग्नः । आव० ५२ । संवेगः । उत्त• ३२४ । मोक्षा- | संसग्गी-संसनिः-प्रीतिः । बृ० तृ. १३७ आ । नि० भिलाषः । भग० ७२७ । संवेग:-संसारभीरुत्वं, आरंभपरिगृहेषु दोषदर्शनादरतिः. धर्मबहमानः, धामिकेषु | संसबह-संसज्यते । आव. ६४४ । धर्मश्रवणे धार्मिकदर्शने च मनःप्रसादः उत्तरोत्तरगुण- संसलिम-संसक्तिकान्-तन्मध्यनिपतिवजीवयुक्तः । पिण्ड. प्रतिपाती च श्रद्धा । तत्त्वा०७-७ । संवेगः-सुकुलोत्प- १५० । तिरित्यादेरभिलाषः । संवेगः। बृ० प्र० ३८ अ । संवेग:- | संसट्ठ-संसृष्टः-आकणं पूरितः । अनु० १८२ । संसृष्टःयोगसङ्ग्रहे सप्तदशो योपः । आव० ६६४ । भवभयं भूमिकर्मादिना संस्कृतः। आचा• ३६१ । संसृष्टं-भोक्तुमोक्षाभिलाषः । भग ५५० ।
कामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे संवेगजणिअहास-संवेग:-मोक्षाभिलाषस्तेन जनितो हा. क्षिपति तच्च लेपालेपकरणस्वभावम् । ठाणा० १४८ . सो-मुखविकाशात्मकोऽस्येति संवेगजनितहासः-मुक्त्युपा- संसृष्टं-भोक्तुकामम् । व्य० द्वि० ३५३ आ । संसृष्टयोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः,प्रहसितमुख इति । उच्छिष्टम् । वृ० प्र० २७२ आ । संसृष्टं-गोरससंसृष्टे उत्त. ४६४ ।
भाजने प्रक्षिप्तं सद्यदूदकं गोरसरसेन परिणामितम् । संवेदन-ज्ञानम् । विशे० ३६ ।
बृ० प्र० २६७ आ । संसृष्टं-खरण्टितेनेत्यर्थो हस्तसंवेयणी-संवेगयति-संवेगं करोतीति सवेद्यते वा संबो- भाजनादिना दीयमानम् । ठाणा. २९८ । संस?हिं ध्यते संवेज्यते वा-संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी हत्थमत्तेहिं देतित्ति संसट्ठो। नि• चू० तृ० १२ १ । संवेजणी । ठाणा० २१. । संवेज्यते-मोक्षसुखाभिलाषो । संसृष्टम् । आव० २५८ । विधीयते श्रेता यकाभिस्ता संवेजनी । जोप. ४६ । । संसट्ठकप्प-संस्पृष्टकल्पः । ठाणा• ३७२ । संसृष्टकल्प:संवेलित-परिवेष्टितः । प्रशा० ३०६ ।
मैथुनप्रतिसेवा । व्य० प्र० २०५ था । संसृष्टकल्पासंवेल्लिता-संवेल्लन्ती-सखोचिता वा । ज्ञाता. ६६ । मैथुनप्रतिसेवा । वृ० तृ० २२४ मा ।। संवेल्लिय-संवेलितं-संवृतम् । जीवा० २०७। संवेलितं- | संसट्ठकप्पित-संसृष्टेन-खरण्टितेनेत्यर्थो हस्तमाजनादिना सवृतं किञ्चिदाकुञ्चितम् । जं० प्र० ५२ । संवेल्लित- दीयमानं कल्पिकं-कल्पवत् कल्पनीयमुचितमभिग्रहविशेसंवृत्तम् । राज. ४९ ।
षाद्भक्तादि यस्य स संसृष्टकल्पिकः । ठाणा० २९८ । संवेह-संजोगो । नि० चु० तु. १०८ अ । संवेध:- संसट्टपाणग- संसृष्टपानक-उष्णोदकं तन्दुमपावनादि वा। संयोगः । व्य० प्र० ७६ अ ।
बृ० प्र० २९८ आ। संव्यूह
।वृ० प्र० ५२ बा । | संसट्ठोवहड-संसृष्टोपहृतं-संसृष्टमेवंभूतमुपहतम् । ठाणा. संवियते-निरुध्यते । प्रभ०२।
१४८ । संशय
। साचा. १५० । संसत्त-संसक्त-सङ्कीर्णम् । सम० १५ । संसक्त:-कदा. संश्लेषः-समवायः । आव. २७८ ।
चित्संविग्नगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धाद संसए-संशय:-अनिर्धारितार्थम् । औप० ८४ । संशय:- औरवत्रय संसजनाचा ज्ञाता० १११ । संसक्त-त्रसयुक्तम् । अनवधारितार्थ ज्ञानम् । मग०१३ । अनवधारितार्थ ओघ० १६८ । संसक्तं बारनालाद्यपरेण । दश० २..। शानम् । जं० प्र०१६ । संशयः-अनवधारिताचं ज्ञानम् । संसक्तम् । दश० ४७ । संसक्तः-सपिहितदोषगुणः । मज. ५८ ।
बाव. ५१८: संसक्तं-दीन्द्रियादिजीवसिभम् । ६० तृ. (१.६४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org