________________
संसत्तगाहणी ]
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
४७ अ ।
गाणी संरक्तग्रहणिः कृमिसंसक्तोदरः । ओघ १२५४ संसत्ततव संसक्ततपा- "आहार- उबहि- पूयासु जस्स भावो उनि संसक्तो । भावोवहतो कुणई अ तवोवहाणं तदट्ठाए" बृ० प्र० २१५ आ । संसत्ततवोकम्म-संसक्ततपःकम् - आहारोपधिशय्यादिप्रति
बद्धभावतपश्चरणः । ठाणा० २७५ ।
संसत्तदेस - संसक्तदेशः । आव० ६२३ । संत-भूतावसेसं । नि० ० प्र० २७० अ संसद्द - संशब्द काशितादिरूपम् । ओध० ५२ | संसुद्धणाणदंसणधर-सं सुद्धज्ञानदर्शनधरः संशुद्धे ज्ञानद शंने धारयति यः स उत्त० २५७ । संसप्यग-संप्पतीति संसप्पंकः, संसर्पक:- पिपीलिकोष्ट्रादिः । आचा० २९१ । संसगः- पिपीलिकादिः । ओघ० २०१ । संसर्पतीति-संसकः - शून्यगृहादावहिन कुलादि यो प्राणीनः । आचा० ३०५ | संसय- संशीतिः संशयः - उभयांशावलाम्बा प्रीतितिः संशयः | आचा० २०० । संशोतिः संशयः इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययः । उत्त० ३१२ । संसकरणी - अनेकार्थं प्रतिपत्तिकरी संशयकरणी । मग० १०० । याऽनेकार्थाभिधायितया परस्य संशयमुत्पादयति सा भाषा संशयकरणी । प्रज्ञा० २५६ । संशयकरणीकार्थसाधरणा, असत्यामृषा भाषाभेदः । दश० २१० । संसय पट्ट - संशयप्रश्नः क्वचिदर्थे संशयः सति यो विधीयते । ठाणा० ३७५ ।
संसरण संसरणं - ज्ञानावरणादिकमंयुक्तानां गमनम् । दश०. ७१ । संस्मरण - संकल्पिक तद्रूपस्यालेख्यादिदर्शनम् । असंघासकामे चतुर्थी भेद- । दश० १९४ । संसरपासय-संसारपाशकम् । आव० ८२० । संसा-पसंसा । नि० चू० द्वि० ५८ मा । संसार-संसरणं संसारः । जान० ७०। संसार:- गतिच तुष्टयम् । ठाणा० २२० । संसरणं संसार:- मनुष्यादि • पर्यायाशार कादिपर्यायगमनाम् । ठाणा० २१९ । संस रणं संसार:- नारकतिथं नरा परमव भ्रमणलक्षणः । श्रीवा० ८। संसारं संजातसन्दुलादिसारम् ० २१६। संसार:( अस्प० १३४ )
Jain Education International
1
[ संसारिय
तिर्यग्नरनारकाम रभवससरणरूपः । दश० ३६ । संसरणं संसार:- नारकतियंग्नरामरभवानुभवलक्षणः । प्रशा० १८ । संसारअपत्ति-संसारापरीतः - कृष्णपाक्षिकः । जोवा ०
४४६ ।
संसारकंतार-संसार एवं कान्तारं अरण्यं संसारकातारम् । ज्ञाता० ८९ । संसार: कान्तारमिवाति पहनता संसारकान्तारः । उत्त० २३३ ।
संसारगड्डा
। नि० चू० प्र० १८ ।
संसारणीयं- कथनीयम् । आचा० ३८४ । संसाराणुभावतो। नि० ० तृ० ८ अ । संसारपयगुकरण-संसारतनुकरणः - संसारक्षयकारकः ।
आव० ४६३ ।
संसारपरित संसारपरोत्तः - अपापुद्रलपरावततिः संसारः । जीवा० ४४६ । संसारपरीतः सम्यक्त्वादिना कृतपरिमित संसारः । प्रज्ञा० ३६४ ।
संसार मंडल - संसार मण्डलं एवमुक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थंकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिक संज्ञया सेह सूचितेति सम्भावते । भग० २२५ । संसारमुक्ख- संसारान्मोक्षो विश्लेषः संसारमोक्षः निर्वृति:
उत्त० ४५० । संसारमोचक - दृष्टान्तविशेषः । प्रभ० ३५ । संसारविसग्ग-नारका युष्कादिदेतूनां मिथ्यादृष्टिरवादीना
त्यागः । भग० ६२७ ।
प्रज्ञा ●
संसारसमावण्ण- संसादो - नारकतिर्यग्नरामरामवानुभवछक्षणस्तं सम्यग् - एको मावेनापन्नः संसारवर्ती । १८ । संसारं चतुर्गतिभ्रमणरूपं सम्यग् - एकीभावेनापन:संसारसमापन्नः । प्रज्ञा० ४३७ । संसारसरणिदेश्यानि| आषा० १०१ । संसाराणुप्पे हा संसारानुप्रेक्षा-संसारस्य चतस्रषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा । ठाणा० १२० । संसारिए संसारिका स्थापना | बृ० पृ० १५५ संसारिण संसाजिनः । प० १०२, १०४ । संसारिय-सांसारिकम् । सूत्र० ३४० ।
।
( २०६५ )
For Private & Personal Use Only
www.jainelibrary.org