________________
संसारिया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[संहणण
संसारिया-स्थानान्तरादुचितस्थाननिवेशितः (१)। ज्ञाता संसेइमा-संस्वेदजा:-मस्कुणयूकाशतपदिकादयः । दशः
संसारेति-ईषत्स्वस्थानात स्थानान्तरनयनेन । ज्ञाता. संसेतिम-संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्र९४,९७।
शाकमुत्काल्प येन शीतलजलेन संसिच्यते तत्, संसेकेन संसाहग-अणुवच्चयो । नि० चू० तृ. २६ अ । चोला- निवृत्तम् । ठाणा० १४७ । पक:-पृष्ठत आगतः । ६० तृ. १२६ बा ।
संसेतिमाम णाम पिठेरपाणियं ताबेत्ता पिडियाट्रिया तिला संसाहण-संसाधनं-गच्छतः सम्यगनुवजनम् । उत्त० १७ । तेण बोलहिज्जति, तत्थ जे आमा तिला ते संसेतिसंसाधनं-गच्छतः अनुगमनम् । दश० २४ । संसाधण- __ मामं । भण्णति आदिग्गहणेणं जंपि अण्णं किंचि एतेणं गच्छतोऽनुव्रजनम् । ध्य. प्र. १९ आ।
कमेण संसिजति तंपि संसेतिमाम भण्णति । नि० चु. संसाहेहि-संसाधय व्रज संश्लाघय-साधूक्तं साध्वित्येवं द्वि० १२५ । प्रशंसां कुरु । ज्ञाता० १८९ ।
संसेयंति-संस्विद्यन्ते । मग० २६९ । संसि-स्वके-स्वकीये । भग० ६८४ ।
संसेविय-संसेवितं-सञ्चिन्तितम् । बाव० ५८६ । संसिआ-संश्रित:-उत्पत्तिकायां स्थितः। जं० प्र० २२० । संसेविया-अधिष्ठिता । बृ० तृ० १६९ । संसिचिय-संसिच्य-अर्थनिचयं संवय । आचा० १२३ । । संसेसिय-सांश्लेषिकी-कर्मसंश्लेषजननी । आचा. ४१६ । संसिच्चमाण-संसिच्यमानः आपूर्यमाणः । आचा. १५९। संसोधण-संशोधनं हरीतक्यादिदानेन पित्ताधुपशमनम् । संसिवइ-संस्विद्यते सन्मूर्छनाभिमुखीभवति । जोवा० | पिण्ड १३३ । ३२२ । संस्विद्यते-सन्मूर्छति, वर्षां वर्षति । जीवा० | संसोहन-पात्रस्य सम्यक् शोधनं । संशोधन-विरेचनम् । ३४४ । संस्विद्यते-उत्पत्याभिमुखीभवति । जीवा०] बाचा० ३१३ ।
संस्कार-यथा लोके वक्तार । नंदी० १७ । विशे०१४। संसिट्ट-संश्लिष्टं, संसष्ट, संसर्गवत् । भग० ८७ । संस्कारवत्-संस्कारवत्त्वं-संस्कारादिलक्षणयुक्तत्वं, वचसंश्लिधः-स्नेहाद सम्बद्धः । भग• ६४७ । संसृष्ट-पोरस- नातिसये प्रथमः । सम० ६३ ।। भावितम् । ६० प्र० २९७ मा । संसृष्टः-पूर्वपरिचित संस्कारस्कन्ध-पुण्यापुण्यादिधर्मसमुदायः । प्रभ० ३१ । उद्भामकः । ६० द्वि० १. आ । भगवत्या चतुर्दशशतके संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायः । सूत्र० २५ । षष्ठोद्देशकः । भग• ६३० ।
संस्कृते-रथादेर्भग्नजीर्णपोढापरावयवसंस्कारादिति. संस्कृसंसुद्धं-सामस्त्येन शुद्ध संशुद्ध एकान्ताकलङ्कम् । आव० तद्रव्यसम्यक् । आचा० १७६ ।। ७६० । संशुद्धः-अशबलचरण: अकषायत्वात् । ठाणा. संस्तवः-सोपधंनिरूपचं भूताभूतगुणवचनम् । तत्त्वा. २१ । संशुद्ध-सामस्त्येन शुद्ध-एकान्ताकलङ्कम् । ज्ञाता. १-१६।
संस्तृश
। ध्य. द्वि० २७९ अ । संसुमा-धन्यसार्यवाहस्य पञ्चपुत्रोपरिबालिका । ज्ञाता. संस्थान-नेपथ्यं-तत्तद्देशप्रसिद्धम् । उत्त० ४२४ । २३५ ।
संस्थानोप्रदेशे
। विशे० ६१८॥ संसृष्टा
। ठाणा० ३८६ । संस्थापना-वसतेः साकारकरणम् । ६० प्र. २२४ मा। संसृष्टोपहतं
। व्य०वि०३५३ था। संस्थिति-तत्पर्यायानुबन्धः । भव. ५८६ । संसेइम-संस्वेदजं पिष्टोदकादि । दश० १७७ । तिनघाव- संस्वेदिम:
। पिण्ड० १५५ । नोदकं यदि वारणिकादिसस्विन्नवावनोदकम् । आचा सहइ-संहतिः-मिलनम् । भग० १०४ ।
| संहणण-संहननं-अस्थिसञ्चयरूपम् । प्रभ० ८२। . (१०६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org