________________
मंहनन ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ सरलिया
संहनन-अस्थिबन्धविशेषः । सम. १४६ ।
सइकाल-सत्काल:-देसकाल:- । बृ० द्वि० २०६ अ । संहननिका
। भय. ३१८ । सइजिआए-सह सखिक्रियया । ओघ० ७२ । संहरइ-संहरति-सङ्कोचयति । जीवा० २५५ । सइज्झा - । नि० चू० तृ० ११४ (?)। सहरण-कर्मभूम्यारकर्मभूभिषु नयनम् । जीवा० ५६ ।। सइझिया-प्रातिवेशिमको । ६० प्र० २४१ आ ।
देवादिना अन्यत्र नयनम् । ६० प्र० २२६ अ ।। सइत्त-स्वप्तुं-निद्रातिवाहनं कर्तुम् । दश० २०४ । संहरत-प्रापयत । जं. प्र. १६१ ।।
सइरप्ययारी-स्वैरपचारी स्वच्छन्दविहारी। ज्ञाता. २३६१ संहरति-संस्थापयति । बृ० तृ. ३३ आ । सहरायार-स्वैराचारः । आव. ७१० ।। संहरिय-संहतं-संलीनीकृतम् । औप० ६. । | सई-रमरणं-स्मृति:-पूर्वानुभूतालिम्बनः प्रत्ययः। बाव संहरेमाण-संहरन् -अन्यत्र नयन् । भग० २१८ । १८ । स्मरणं स्मृतिः, पूर्वाऽनुभूतार्थासम्बना प्रत्ययः । संहर्षः-स्पर्दा । ठा० १५२ ।।
_ विशे० २२६ । सतो-स्त्री । ओघ १४६ । सदा। उत्त. संहिच्व-संहित्य-मह संभूय । ज्ञाता० ६३ ।। । २८० । संहिता-अस्खलितपदोच्चारणम् । मोघ. २ बस्खबि. सईणा-तवरी । भग २७४ । तवरी । ठाणा० ३४४॥ तादिगुणोपेतो विविक्ताक्षो झटिति मेधाविनामर्थप्रदाया सउडोय-सोद्योतं-बहिव्यवस्थितवस्तुस्तोमप्रकाशनकरम् । सनिकर्ष:-सम्यक: सदर्थानां हिता संहिता । ६० प्र० ४९ प्रज्ञा०८७ ।
सउडोया-सहोद्योतेन-वस्तुप्रभासनेन वर्तन्ते ये ते । ठाणा. संहिय-संहितः सन्ततः । सन्तत:-अपान्तरालरहितः। २३२ । जीवा० २७५ । सहिक:-क्षमः । ६. ० ११४ । सउडि
। . प्र.३१ संहित:-मिलितः । आचा० ३०२। संहित:-संयतीमित सउण-शकूनं-येनादिपक्षिः । प्रभ० ३७ । शकुन:-पक्षियुक्तः । ओघ०५७ ।
विशेषः । प्रभ० ८ (?) । शकुन-श्येनः पक्षिविशेषः। संहिया-संहिता-चारकसुश्रुतरूपा । ओघ०५३। संहिता- अनु० १३० । शकुनः । ज्ञाता० १२४ । अस्खलितपदोच्चारणम् । अनु० २६३ ।
सउणरुअ-शकुनक्तं, पक्षिभाषितम् । जं.प्र. १३६ । सअट्रिय-सास्थिकं सहास्थिः । वाचा. ३४७ । सउणरुत-कलाविशेषः । ज्ञाता. ३८।। सई-सकृदु-एको वाराम् । भोघ. ११८ । सकृत-एककं । सउणा-शकुना:-काककमोतादयः । बृ• तृ० १५२ मा। भारम् । सूर्य० ११ । सकृत-एकमेव । उत्त०२३६।। सउणिज्झया-शकुनिध्वजा-शकुनिचिह्नोपेता ध्वजा । स्वयं स्वभावेन । ठाणा० ६३ । सरय । वृ० प्र. जीवा० २१५ । १९० मा । पटमवारा । नि० चू० प्र० २१८ ।। सउणिपलोणगसंठित - शकुनिप्रलीनकसंस्थित:-धनिष्ठानसुखलक्षणफलबहुलता । शाता० १६९ ।
क्षत्रसंस्थानम् । सूर्य० १३० । सइंगाल-साङ्गारं प्रशंसाह भोजनम् । पिंड० १७५ । सउणी-शकुनी अंगवेदमीमांसान्यायपुराणधर्मशास्त्रवित् । आचा० १३१ । .
बृ० तृ. १८ आ । शकुनि:-अष्टमकरणः । जं. प्र. सइ-स्मृतिः-उपयोगलक्षणा । आव० ८३४ । बहुफलत्वम् । ४९३ । शकुनी-चतुर्दश विद्यास्थानानि । आव० ५२० ।
औप० ७४ । सनु । दश० १२५ । बहुः । भग० ४०२ । शकुनी । शाता० २०८ । सत्-विद्यमानम् । ओष० ११ । स्मृतिः । उपा.६। सउगोधरए-शकुनिग्रह-वंशनिर्मितं छब्बकम् । बोध. सइअकरणा-स्मृत्यकरणं-उपयोगलक्षणास्मृतेरनासेवनम् ।। १४ । आव० ८३४ ।
सउत्तिग-सचित्तवती । सम० ३९ । सइओ-शतिकः । दश. १०८ ।
सालिया-कुलिकाभिः सह वर्तमाना शकुनि बा । बनु. (२०६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org