________________
सउवयार]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सक्क
पउवयार-जेसि भागयाणं उयारो कीरइ ते । नि० सकह-सकथा-तत्समयप्रसिद्ध उपकरणविशेषः । भ. चू०प्र० २०० ब ।
५२० । सक्थि, दाढम् । ज० प्र० १६२ । मउववारा-सोपचापा:-त्रिषु स्थानेषु प्रयुक्तनषेधिको शब्दः । सकहा-सस्थी बस्थी । सम• ६४ । सकथा-हनुमा । पता संयतीभिर्यषां वक्ष्यमाण उपचार प्रयुक्तस्ते सोप. बाव. १६६। चारा: । बृ० द्वि० २११ ब।
सकाम-सह कामेन-अभिलाषेण वर्तते इति सकार्य, सऊणरुय कलाविशेषः । ज्ञाता०३८ ।
सकाममिव सकामं मरणं प्रत्यसंत्रस्ततया। उत्त. २४२। सएजर-सहवासी-प्रातिवेषिमकः । पृ. वि. १६४।। एकशः । बृ० दि. १४ अ । सएजिझया
।नि० चू.प्र.७८ ।। सकाममरण-भक्तपरिज्ञावादि प्रशस्तः । उत्त० २४१ । सएझियाओ-सस्यः । बाव० ३५३ ।
सकाल:
। नदी ६३. सओ-सन्तः । भय. ४५५ ।
सकालुष्य-श्राविलम् । प्र० ५३ । सकंसा-सह कांस्यः-द्रव्यमान विशेषः सकास्यः। उपा.४८ सकिरिए-सक्रिय:-कायिक्यादिक्रियायुक्तः सकर्मबन्धनो सक-शक: । प्रभ. १४ ।
वा । भग० २९५ । आचा० ४२५ । सकक्कस-सकार्कश्य-कर्कशमावोपेतम् । औप. ४२ । सकिरित-सक्रियं-प्रस्तावादशुभकर्मबन्धयुक्तम् । ठाणा.
ओष. १८१। सकडक्ख-सकटाक्षः-सापङ्गदर्शनः । शाता० १६५ । सकुंत-सकुन्त:-पक्षिविशेषः । अनु० १४१ । सकडाह-मांसं-सगिरं तथा कटाहम् । प्रशा• ३७ । | सकुर-आचामामाम्लम् । पाव० ८५५ । सकण्ण-सकर्णः । बाव. ३९८ ।
सकुलिका-शकुनिका । नि० चू० तु. ४४ आ । सकथ-तरसमयप्रसिद्ध उपकरणविशेषः । निषय. २७ । सकुली-पपंटि: । नि० चू०प्र० २६९ मा। सकम्मपरिणामहणिय-स्वकर्भपरिणामजनितम् । आव० सकुहर-सच्छिद्रः । ज० प्र० ४०० । ५८६ ।
सकुहरगुंजतवंसतंतीसुसंपउत्त-सकुहरो गुञ्चन् यो वंशो सकरणं-मनोवाकायकरणसाधन: सलेक्यजीवकर्तृको जो- यत्र तन्त्रीतलताललयग्रहसुस प्रयुक्तं भवति, सकुहरे वंशे वप्रदेशपरिस्पन्दात्मको व्यापारः। सकरणं-वीर्यम् । मग. गुख ति तन्त्र्यां च वाद्यमानायो यत्तन्त्रीस्वरेणाविरुवं तव
सकुहरगुअर्बुशतन्त्री सुसंप्रयुक्तम् । जोवा० १९५ । सकल-शकलं-खण्डरूपम् । सूर्य० १३६ ।
सकृत-एक्वारः । बोध.१८१। सकलचन्द्रः-वाचकविशेषः । जं० प्र० ५४४ ।
संकेय-संकेतक-केतनं केत:-चिह्नमङ्गठष्टिगुन्थिगृहादिक सकलचन्द्रगणि:-शान्तिचन्द्रगुरुवः । जं.प्र. ४२४। स एव केतक: सहकेतकेन सकेतक-ग्रन्यादिसहितम् । सकलचन्द्राख्यः-वाचकोत्तमः । जं. प्र. १।। ठाणा० ४६६ सकषायोदय-विपाकावस्थां प्राप्तः स्वोदयमुपदर्शयन् कपा-सको तिगा-गमणागमणसचेट्टा ते 4 सीरियतणतो चेव पकमपरमाणुः । प्रज्ञा. १३५ ।
सकोतिगा । नि. चू० वि० ११६ आ। सकसाई-सकषायी-कषायोदयसाहितः । प्रसा. १३५ । सकोसं-तस्यां पूर्वादिशु दिक्षु प्रत्येकं सगव्युतमूखमपश्चा. सह कषायो यस्य येन वेति सकाषाय:-जोवपरिणामपि ढेकोशं अक्षयोजनेन च समं ततो यस्य प्रामोऽमन्ति शेषः स वियते यस्य स सकषायो । प्रशा० ३८६ ।। सव सकोशम् । व्य. दि. २७२ । सकसाए-सकपाय-सचिसपृषिम्याचवयवगुण्ठितः। बा. सक्क-सोधर्मदेवसोके इनः । ठाणा. ५५ । शोक
राजा । बाव. ३५९ । शन:-मासनविशेषाधिष्ठाता सकसि-बसंग्यि । वि. १.० १३६ ना। शकः, बक्षिणादजोकाधिपतिः । ज... | -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org