________________
सवकषोमि]
अल्पपरिचितसदान्तिकशम्धकोषः, भा० ५
[ सखलिया
सोधर्मेन्द्र । ठाणा. ११८ । शुक्र:-देवानां स्वामी ।। ६० प्र० २३७ । सस्कार:-स्तुस्मादिगुगोमतिकरणम्। उत्त० ३५० । इन्शाता० २५३ ।
राज० २७ । सस्कास-प्रवरस्त्रीदिभिः पूजाम । ठाणासक्कणोमि-शक्नोमि। बाव. ४०२ ।
५१५ । सस्कार:-स्तुत्यादिभिर्गुणोअतिकरणम् । . सक्कदए-पाक्रदत:-शकादेशकारीपदात्यनीकाधिपतिः
प्र. ३९८ । सरकार:-प्रवरवस्त्राभरणादिमिरपन्चम हरिनगमेषीदेवः । मग० २१८
आव. ७८७ । सरकारा-अभ्युत्थानासनदानवदनानुवर. अक्कप्पभ-शकदेवेन्द्रस्य उत्पातपर्वतः । ठाणा. ४८२ नादिः । आव० ८३७ । मक्करप्पभा-शकंराप्रमा द्वितीयानरकपृथ्वी । प्रजा. सक्कारणित-सत्कारणीयम् । सूर्य. २६७ । वस्त्रादिमिः। ४. शर्कराप्रमा-उपलखण्डप्रकाशवती पृथ्वीविशेषः । मग. ५०५ । वस्त्र: । औप..। बनु० ८६
सक्कारपुरस्कार-सत्कार:- तस्त्रादिभिः पूजन, पुरस्काराअपकरा--शर्करा:-करिका: ।ज.प्र. ३७४ । शर्करा- अभ्युत्थानासनादिसंपादनम् । सम्लेवाभ्युत्थानामिनादा नघूपशकलरूपा । प्रज्ञा० २७ । पृथिवीभेदः। आचा. नदानादिरूपा प्रतिपत्तिः सहकारस्तेन पुरस्करणम् स का. २९ । शर्करा-कर्करका । जीवा. २८२ । शरा- रपुरस्कार । उत्त० ८३ । काशादिप्रभवा । प्रज्ञा. ३६४ । शर्करा-लघूपलशकल. | सक्कारवत्तिया-सरकारप्रत्ययं-सत्कारनिमित्त प्रवरवस्त्रा. रूपा पृथिवी । जीवा० २३ । शर्करा-लघूपल सकल भरणादिमिरभ्यच्चननिमित्तम् । बाव. ७६ । रूपा । उत्त० ६८९ । शर्करा-कृच्छमूत्रको रोषः। वृ० | सक्कारिता-सत्कारयित्वा वस्त्रादिना । ठाणा० १११। तृ० २४६ अ । शकंरा-भुरुणुपृथिवी । जीवा० १४०। सक्कारिय-सत्कारितः वस्त्रादिना । मग, ५८२ । शर्करा-श्लक्ष्णपाषाणशकलरूपा। उस० ६९७। शर्करा, सक्कारेमो-सत्कारयामः आदर कर्मः बनावा सन्मा. काशादिप्रभवा । म.प्र.११। शर्करा-काशादिप्रभवा नयामः । भग ११५ । तद्रसो वा । उत्त०६५४ । बाचा. ३३७ ।
सक्कुणोमि-शक्नोमि । आव० ४३२ । सक्करामा-गौतमगोत्रे पञ्चमभेदः । ठाणा. ३६० ।
-सत्तरत:-प्रयोतनसभ यां कश्रिन्धो गायक सक्का -युक्तम् । नि० ० तु. ९७ था।
बाव० ६७४ । मुक्कार-सत्कारः अघंप्रदानादिः । उत्त०६६८ सत्कार:- सक्कुलि-शष्कुलिका । विशे० ९७५ । शकुनि:-तिल. स्तबनवदनादि: ठाणा. ४०८ । सत्कारः वस्त्रादिमिः। पर्पटिका । दश० १७६ । शकुनी-तपटिका । ठाणा० १३७ । सत्कार:-वन्दनाभ्युत्थानादिकः । ओष. । प्रभ. १५३ । ७० । सरकार:-वन्दनस्तवनादिः । सम०६५ । सरकारो- सबकुलिकन्ना-शष्कुलीकणंगामा अष्टम अन्तरसोपः । वादनादिनाऽऽदरकरण वस्त्रादिदानम् । मग. ६३७ । • प्रज्ञा० ५० । सत्कार:-सेम्यतालक्षणः । ज० प्र० १२२ । सरकारो- सक्कुलिगा-शुष्कखाद्यक मोव । दि. १.७॥ बनायचेनम् । ठाणा० ३५८ । सस्कार:-बस्त्रादिपूजा। सक्ख-साक्षम् । शाता. २२।। भग० ३६० । अभ्युत्थानादिसम्भ्रमः सत्कारः । आव० सक्खि-साक्षी । आव० ०२१ । सो । भ) .. ४.६। सत्कार:-मक्तपानवस्तापात्रादीनां परतो लामः | सक्खोवा-सक्षीवा मद्यपायु: । .. २११ . एकोनविंशतितमः परीषहः । आव० ६५७ । सस्कार:- सक्खेत-स्वक्षेत्र-सकोशयोमा
१० तवनवन्दनादि। । रक्ष. .. सरकार:-सेव्यताल. सनः । जीवा. २८० । सरकारा-यनादिमिः पूजनम् । | सात- । दश. ६। बोध. १०
स. ८३ । सकारा-मक्तपानवरात्रादीनां पस्तो | सवियनो-पाश्चात्यपाक्यो पूरा .प. ग. पाया। बार. १८ बार-बमाभ्युत्थानादिः ( सखलियार-सोपवारम | ब...
(१०५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org