Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १सू. १ दिक्स्वरूपनिरूपणम् १५ पएसा ६, अद्धा समए ७, नो धर्मास्तिकायः, धर्मास्तिकायस्य देशः १, धर्मास्तिकायस्य प्रदेशाः २, नो अधर्मास्तिकायः, अधर्मास्तिकायस्य देशः ३, अधर्मास्तिकायस्य प्रदेशाः ४, नोआकाशास्तिकायः आकाशास्तिकायस्य देशः ५, आकाशास्तिकायस्य प्रदेशाः ६, अद्धा समयश्च ७, अथ प्राच्यां दिशि कथमुक्ता अरूप्यजीवाः सप्तविधाः १ इति चेदत्रोच्यते-नोधर्मास्तिकायः धर्मास्तिकायः समस्त एवोच्यते, अत एव समस्तो धर्मास्तिकायः प्राची दिशि न संभवति अतः नो धर्मास्तिकायः अत्र धर्मास्तिकायो नास्ति, अत्र नो शब्दो निषेधार्थको वाच्य अन्यथाऽत्र धर्मास्तिकायादिसत्तास्वीकारे उत्तराध्ययनसूत्रस्थषट्त्रिंशत्तमाध्ययनवाक्येन अजीवाऽरूपिणो दशभेदानां सद्भावात् , अत्र तु सप्तानामेव भेदानां निरूपणं वर्त्तते । किन्तु अद्धासमए ७" धर्मास्तिकाय नहीं है, किन्तु धर्मास्तिकायका एकदेश १ और धर्मास्तिकाय के प्रदेश होते हैं २, इसी प्रकार अधर्मास्तिकाय नहीं होता है किन्तु अधर्मास्तिकाय का एकदेश ३ और अधर्मास्तिकाय के प्रदेश होते हैं ४, तथा आकाशास्तिकाय नहीं है परन्तु आकाशास्तिकाय का एकदेश ५ आकाशास्तिकाय के प्रदेश ६ होते हैं इसी प्रकार अद्धासमय होता है। ___ कहने का अभिप्राय यह है कि पूर्व दिशा में धर्मास्तिकाय नहीं है क्योंकि धर्मास्तिकायपदसे सम्पूर्ण धर्मास्तिकायका ग्रहण होता है। यहां नो शब्द निषेधार्थक है जिससे नो धर्मास्तिकाय ऐसा कहने से यहां सम्पूर्ण धर्मास्तिकाय का निषेध समझना चाहिये, क्योंकि धर्मास्तिकाय आदि कहने से अजीव अरूपी के दश भेद हो जाते हैं जो उत्तराध्ययन मूत्र के ३६ वें अध्ययन में कहे गये हैं। यहाँ सम्पूर्ण धमो. स्तिकायका निषेध कहने से मात भेदोंका निरूपण किया गया है, इस पएसाह, अद्धासमए," धर्मास्तियता नथी. परंतु यास्तियन शा. ધર્માસ્તિકાયને પ્રદેશર, અને અધર્માસ્તિકાય હોતા નથી. પરંતુ અધમસ્તિકાયનો એક દેશ અને અધર્માસ્તિકાયને પ્રદેશ૪, તથા આકાશાસ્તિકાય હતા નથી. પરંતુ આકાશાસ્તિકાયને એક દેશપ, આકાશાસ્તિકાયને પ્રદેશ, અને અદ્ધાસમય, કહેવાનું તાત્પર્ય એ છે કે-પૂર્વ દિશા છે, ત્યાં ધર્માસ્તિકાય નથી. કેમકે-ધમસ્તિકાય પદથી તે સંપૂર્ણ ધર્માસ્તિકાયને બોધ થાય છે. અહિયાં ને શબ્દ નિષેધાર્થક છે, જેથી ધર્માસ્તિકાય કહેવાથી અહિયાં પૂરા ધર્માસ્તિ કાયને નિષેધ સમજ જોઈએ. કેમકે-ધર્માસ્તિકાય વિગેરેને કહેવાથી અજીવ અરૂપી ના દસભેદ થઈ જાય છે. જે ઉત્તરાધ્યયન સૂત્રના ૩૬ છત્રીસમા અધ્યયનમાં કહેલ છે. અહિયાં પૂરા ધર્માસ્તિકાયનો નિષેધ કહેલ છે. તેથી અહિયાં સાત
શ્રી ભગવતી સૂત્ર: ૯