Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० १ दिवस्वम्पनिरूपणम् १३ अपि-अजीवप्रदेशवती धर्मास्तिकायोदिप्रदेशानां सद्भावात्, ऐन्द्रीदिग् वर्तते इति । तत्र 'जे जीवा ते नियमा एगिदिया, बे इंदिया, जाव पंचिंदिया, अणिदिया ' ऐन्द्रयां दिशि ये जीवा वर्तन्ते ते नियमात् एकेन्द्रियाः द्वीन्द्रियाः, यावत्-त्रीन्द्रियाः, चतुरिन्द्रियाः, पश्चेन्द्रियाः, अनिन्द्रियाच केवलिनो विज्ञेयाः। अथच- जे जोवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा' ऐन्द्रयां दिशि ये तु जीवदेशा वर्तन्ते ते नियमात् एकेन्द्रियदेशाः, यावत् द्वीन्द्रियदेशाः, त्रीन्द्रियदेशाः, चतुरिन्द्रियदेशाः, पञ्चेन्द्रियदेशाः, अनिन्द्रियदेशाश्च बोद्धव्याः, 'जे जोवपएसा ते एगिदियपरसा, बेइंदियपएसा जाव अणिदियपएसा' एवमेव तत्र ये जीवप्रदेशा वर्तन्ते, ते एकेन्द्रियपदेशाः, द्वीन्द्रियप्रदेशाः, यावत् त्रीन्द्रियप्रदेशाः, चतुरिन्द्रियप्रदेशाः, पञ्चेन्द्रियप्रदेशाः, अनिन्द्रियप्रदेशाश्च विज्ञेयाः, 'जे अजीवा ते दुविहा पणता' ये ऐन्द्रयां दिशि अजीवा वर्तन्ते, कारण वह प्रदेश रूप भी है। इस दिशामें जो जीव रहते हैं 'तेनियमा एगिदिया, बेइंदिया जाव पंचिदिया अणिदिया' वे नियमसे एकेन्द्रिय, दो इन्द्रिय यावत् तेइन्द्रिय, चौइन्द्रिय, पञ्चेन्द्रिय और अनिन्द्रिय केवली रहते हैं । 'जे जीवदेसा ते नियमा एगिदियदेसा जाव अणि दियदेसा' तथा यहां जो जीव देश रहते हैं वे नियमसे एकेन्द्रियके, दोइन्द्रियके, तेइन्द्रियके, चौइन्द्रियके, पञ्चेन्द्रियके और अनिन्द्रिय केवलीके होते हैं। 'जे जीवपएला ते एगिदियपएसा, बेइंदिय पएसा जाव अणिदियपएसा' इसी तरहसे जो इस दिशामें जीव प्रदेश रहते हैं वे नियमसे एकेन्द्रिय जीवोंके प्रदेश दो इन्द्रिय जीवों के प्रदेश, तेइन्द्रिय जीवोंके प्रदेश, चौइन्द्रिय जीवोंके प्रदेश, पञ्चेन्द्रिय जीवोंके प्रदेश और अनिन्द्रिय जीवोंके प्रदेश रहते हैं। 'जे अजीवा ते दुविहा' तथा यहां દેશથી યુકત હોવાથી તે અજીવદેશરૂપ પણ છે, તથા ધર્માસ્તિકાય વગેરેના પ્રદેશથી યુકત હોવાને લીધે તે અજીવપ્રદેશરૂપ પણ છે. આ દિશામાં (પૂર્વ દિશામાં) २ । २ छ. "ते नियमा एगिदिया, बेइंदिया जाव पंचि दिया अणि दिया" તે નિયમથી જ એકેન્દ્રિય, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, પંચેન્દ્રિય અને અનિन्द्रिय (Del) डाय छे. “जे जोवदेसा ते नियमा एगिंदियदेसा" तथा त्या જે જીવદેશે રહે છે તે નિયમથી જ એકેન્દ્રિયના, દ્વીન્દ્રિયના, ત્રીજિયના ચતરિદ્રયના. પંચેન્દ્રિયના અને અનિન્દ્રિયના (કેવલીના) જીવદેશ હોય છે. “जे जीवपएसा ते एगिंदियपएसा बेइंदियपएसा, जाव अजिंदियपएसा" ॥ દિશામાં જે જીવપ્રદેશ રહે છે, તે નિયમથી એકેન્દ્રિય જીના પ્રદેશ, કીન્દ્રિય જીના પ્રદેશ, ત્રીન્દ્રિય જીના પ્રદેશ અને અનિન્દ્રિય જીના (કેવલીના)
શ્રી ભગવતી સૂત્ર : ૯