Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२
भगवतीसूत्रे भवतो रुचकनिभे इति च्छाया ॥ गौतमः पृच्छति- इंदाणं भंते ! दिसा किं जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा, अजीवपएसा ? ' हे भदन्त ! ऐन्द्री खलु पूर्वदिशा किं जीवा ? किं वा जीवदेशा ? किं वा जीवप्रदेशा वर्तते ? किं वा अजीवा अजीवदेशा ? किंवा अजीवप्रदेशा ? वर्तते ? भगवानाह-' गोयमा! जीवावि, जीवदेसावि, जीवपएसावि, तंव जाव अजीवपएसावि' हे गौतम ! ऐन्द्री दिशा जीवा अपि वर्तते तस्यां जीवानामस्तित्त्वात्, एवमेव ऐन्द्रो दिशा जीवदेशा अपि जीवदेशयुक्ता, जीव प्रदेशा चापि जीवप्रदेशयुक्ता वर्तते तत्र अजीवानां पुद्गलादीनामस्तित्वात् तदेव यावत्-अजीवा अपि अजीव युक्ता धर्मास्तिकायादीनां सद्भावात् । अजीवदेशा अपि अजीवदेशवतो धर्मास्तिकायादिदेशानां पुनरस्तित्वात् , एवमेव अजीवप्रदेशा पूछते हैं-' इंदा णं भंते ! दिसा किं जीवा जीवदेसा जीव पएसा ? अजीवा अजीवदेसा, अजीवपएसा' हे भदन्त ! ऐन्द्री दिशा जो पूर्व दिशा है वह क्या जीवरूप है ? या जीवदेशरूप है ? या जीव प्रदेश रूप है ? या अजीव रूप है ? या अजीव देशरूप है ? या अजीव प्रदेश रूप है ? इसके उत्तरमें प्रभु कहते हैं-'गोयमा' हे गौतम ! ' जीवा वि जीवदेसा वि, जीवपएसा वि तं चेव जाव अजीवपएसा वि' ऐन्द्री दिशा जीव रूप भी है, क्योंकि इसमें जीवोंका अस्तित्व रहता है। इसी तरह वह जीव देश रूप भी है क्योंकि जीव देशसे वह युक्त है तथा जीव प्रदेश रूप भी है क्योंकि वह जीव प्रदेशसे युक्त है। इसी तरह वह पुद्गलास्तिकायादि रूप अजीवों से युक्त होने के कारण अजीवरूप भी है। पुद्गलास्तिकायादिकोंके देशसे युक्त होने के कारण वह अजीव देशरूप भी है तथा पुनलास्तिकायादिकों के प्रदेशोंसे युक्त होनेके
गौतम स्वामीना प्रश्न-" इंदाणं भंते ! दिसा कि जीवा, जीवदेसा, जीव पएसा १ अजीवा, अजीवदेसा, अजीव पएसा ?"
હે ભગવન્! એન્દ્રિ દિશા (પૂર્વ દિશા) શું જવરૂપ છે? કે જીવદેશરૂપ છે? કે જીવપ્રદેશરૂપ છે? કે અજીવરૂપ છે? કે અછવદેશરૂપ છે? કે અજીવ પ્રદેશ રૂપ છે?
महावीर प्रसुन उत्त२-“गोयमा !" गौतम ! “ जीवा वि, जीवदेसा वि, जीवपएसा वि, सचेव जाव अजीवपएसा वि" पूर्वहि॥ १३५ ५५ छ કારણ કે તે દિશામાં જીવેનું અસ્તિત્વ રહે છે એજ પ્રમાણે તે જીવદેશરૂપ પણ છે કારણ કે જીવદેશથી તે યુક્ત છે તે એજ પ્રમાણે તે જીવપ્રદેશરૂપ પણ છે કારણ કે તે જીવપ્રદેશથી યુક્ત છે એજ પ્રમાણે પુગલસ્તિકાય આદિ રૂપ જીવોથી યુકત હોવાને કારણે તે અજીવરૂપ પણ છે, તથા ધર્માસ્તિકાય વગેરેના
શ્રી ભગવતી સૂત્ર : ૯