Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे णान्तराला-आग्नेयकोणः २, दक्षिणा ३, दक्षिणपश्चिमा-दक्षिणपश्चिमान्तराला नैर्ऋतकोणः ४, पश्चिमा ५, पश्चिमोत्तरा-वायव्यकोणः ६, उत्तरा ७, उत्तरपौरस्त्या-ईशानकोणः ८, ऊर्जा ऊर्ध्व दिशा ९, अधश्च-अधो दिशा १०, गौतमः पृच्छति-' एयासि णं मंते ! दसण्हं दिसाणं कइ णामधेज्जा पण्णत्ता, ? हे भदन्त ! एतासां खलु दशानां दिशानाम् कति नामधेयानि नामानि प्रज्ञप्तानि? भगवानाह- गोयमा ! दस नामधेना पण्णत्ता' हे गौतम ! दशानां दिशानां दश नामधेयानि नामानि प्रज्ञप्तानि भणितानि, ' तं जहा-इंदा १, अग्गेयी २, जमाय ३, नेरती ४, वारुणीय ५, वायब्बा ३, सोम्मा ७ ईपाणीय ८, विमलाय ९, तमाय १० बोद्धन्वा ॥१॥ तद्यथा-ऐन्द्री-इन्द्रो देवता यस्याः सा ऐन्द्री पूर्वादिगुच्यते १, आग्नेयी, अग्निर्देवता यस्याः सा आग्नेयी अग्निकोणः २, प्रदेश ईशान कोण ८, ऊर्ध्व दिशा ९ एवं अधोदिशा १० । अब गौतम प्रभुसे ऐसा पूछते हैं-' एयासि णं भंते ? दसण्हं दिसाणं कइ णामधेज्जा पणत्ता' हे भदन्त ! इन दशों दिशाओंके और दूसरे नाम कितने कहे गये हैं ? उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! 'दस नामघेज्जा पण्णत्ता' इन दश दिशाओंके और दूसरे नोम दश कहे गये हैं। 'तं जहा' जो इस प्रकारसे हैं-'इंदा १, अग्गेयी २, जमाय ३, नेरती ४, वारुणी य ५, वायव्वा ६। मोम्मा ७, ईसाणी य ८ विमला य ९ तमा य १० बोद्धव्वा" जिस दिशाका स्वामी इन्द्र हैं वह दिशा ऐन्द्री पूर्वदिशा कहलाती है १, जिसका स्वामी अग्नि देवता है वह दिशा आग्नेयी दिशा कहलाती हैं २, जिस दिशाका स्वामी यम देवता हैं वह दिशा याम्या दक्षिण दिशा कहलाती है ३, जिस दिशाका स्वामी
गौतम स्वामीना प्रश्न-" एयासिणं भंते ! दसण्हं दिसाणं कइ णामधेज्जा पण्णता !" मापन ! भारी हिशासन भी य नाम i ?
महावीर प्रभुना उत्त२-" गोयमा !" गौतम ! " दस नामधेज्जा पण्णत्ता" तथे हिशासानां भीan नाम इस Bai छ, “ तंजहा"२ नाय प्रमाण छ -“ इदा१, अग्गेयीर, जमा य३, नेरती४, वारुणी५ य वायव्वा६, सोम्मा७, ईसाणी य८, विमला य९, तमाए१० बोद्धव्वा "
(१) २ हिशान स्वामी छन्द्र छ । हशाने मन्द्रि (हशा) ४ छ. (२) २ थान स्वामी AAदेवता छ, तशा सामेया हिश छ. (3) જે દિશાને સ્વામી યમદેવતા છે તે દિશાને યાખ્યા (દક્ષિણ દિશા) કહે છે. (४) शान स्वामी नै छ, त हशान नत (नैऋत्य) छे,
શ્રી ભગવતી સૂત્ર : ૯