Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श० १० उ० १ ० १ दिक्स्वरूपनिरूपणम् ११ याम्या च, यमो देवता यस्या सा याम्या दक्षिणा दिक् ३, नैती, निति देवता यस्याः सा नैर्ऋतीदिक्, नैतकोणः ४, कारुणीच, वरुणो देवता यस्याः सा वारुणी पश्चिमा दिक् ५, वायव्या वायुर्देवता यस्याः सा वायव्या दिक्, वायव्यकोणः६, सौम्या सोमो देवता यस्याः सा सौम्या उत्तरादिक, ऐशानी च ईशानी देवता यस्याः सा ऐशानीदिक , ईशानकोणः ८, विमला च, विमलत्वात् विमलाताद्दशा ऊर्जा दिगुच्यते १, तमाच, तमा रात्रिस्तद्वदन्धकारातत्वात् अघोदिक तमा १० बोद्धव्या-विज्ञेया ! अत्रच दिशः शकटोद्धि संस्थिताः, विदिशस्तु मुक्ता. वली सदृशाः, ऊर्धाऽधोदिशौ च रुचकाकारे बोध्ये, तदाह-' सगडुद्धि संठियाओ महादिसाओ हवंति, चत्तारि ! मुत्तावली व चउरो दो चेव य होंति रुयगनिभे" ॥१॥ शकटोद्धिसंस्थिताः महादिशा भवन्ति चतस्रः मुक्तावलीव चतस्रः, द्वे एवच निति है वह दिशा नैर्ऋती-नैर्ऋत्यकोण कहलाती है ४, वरुण जिस दिशाका स्वामी है वह दिशा वारुणी पश्चिम कहलाती है ५, वायुदेवता जिस दिशाका स्वामी है वह दिशा वायव्य-वायव्य कोण कहलाती है ६, सोमदेवता जिस दिशाका स्वामी है वह दिशा सौम्या उत्तर दिशा कहलातो है ।७। ईशान देवता जिस दिशाका स्वामी है वह दिशा ऐशानी-ईशानकोण कहलाती है ८, विमल-निर्मल होनेसे ऊर्ध्व दिशाको विमला दिशा ९, तथा रात्रिके समान अंधकारसे आवृत होनेके कारण अधोदिशाको तमा कह दिया है १०। चारों दिशाओंका आकार शकटोद्धि (गाडे के औंधण) के जैसा है, विदिशाओंका आकार मुक्तावलीके जैसा है तथा ऊर्ध्व दिशा और अधो दिशा ये दानों दिशाएँ आकारमें रुचकके जैली हैं। अब गौतम स्वामी प्रभुसे ऐसा (५) २ शान! स्वामी १२५ छ, त हशाने पा२९ ( पश्चिम छ. (૬) જે દિશાને સ્વામી વાયુદેવતા છે, તે દિશાને વાયવ્ય (વાયવ્ય કેણી કહે છે. (૭) જે દિશાને સ્વામી સોમદેવતા છે, તે દિશાને સૌમ્યા ( ઉત્તર દિશા) કહે છે. (૮) જે દિશાને સવામી ઈશાનદેવતા છે, તે દિશાને અશાની (ઈશાન
५) ४ छ. () विमल (नि) पाथी 84°२ विमा RAL કહે છે. (૧૦) અધેદિશા રાત્રિના જેવાં અંધકારથી વ્યાપ્ત હોવાથી તેને તમાદિશા કહે છે.
ચારે દિશાઓને આ કાર શકટેદ્ધિ (ગાડાની ઉધ) જે છે અને ચારે વિદિશાએ ( અગ્નિ આદિ ચાર વિદિશાઓનો) આકાર મુક્તાવલી જેવો છે. તથા ઊર્વ દિશા અને દિશાનો આકાર રુચક (ગાયના રતનના) છે.
શ્રી ભગવતી સૂત્ર : ૯