Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८
भगवतीमूत्रे करणशक्तया असंख्येयान् तिर्यग्द्वीपसमुद्रान् नानाऽसुरकुमारदेवदेवीभिः भर्तुं समर्थः इति भावः । “एसणं गोयमा! चमरस्स असुरिंदस्स अमुररण्णो एगमेगस्स सामाणयदेवस्स अयमेयारूवे विसए विसयमेत्ते बुइए, णोचेर णं संपत्तीए विकुविसु वा विकुव्वंति वा, विकुविस्संति वा" एष खलु गौतम! चमरस्य असुरेन्द्रस्य असुरराजस्य एकैकस्य सामानिकदेवस्य अयम् एतद्रूपो विषयः विषयमात्रम् उदितम् नोचैव खलु संपत्त्या व्यकापुर्वा विकुर्वन्ति वा विकुर्विष्य. न्ति वा व्याख्याः पूर्वसूत्रे कथिताः ॥३॥ मृ. ॥ चमरस्य त्रायस्त्रिंशकदेवसम्बन्धि ऋद्धिविकुर्वणाशक्त्यादेवक्तव्यताप्रस्तावः
मूलम्-"जइणं भंते ! चमरस्स असुरिंदस्स, असुररणो सामाणियदेवा एवं महिड्डिया, जाव एवइयं च णं पभू विकुवित्तए, चमरस्स णं भंते! असुरिंदस्स असुररण्णो तायत्तीसया देवा केमहिडिया, तायत्तीसया जहा सामाणिया तहाणेयव्वा लोयपाला तहेव; णवरं संखेज्जा दीवसमुदा भाणियव्वा (बहुहिं असुरकुमारेहि देवेहिं देवीहिय आइन्न जाव विकुतिर्यग्लोकके असंख्यात द्वीप और समुद्रोंको आकीर्ण आदि विशेषण वाला कर सकता है उसी प्रकार तिर्यग्लोक के असंख्यात द्वीप समुद्रों को वैक्रियसमुद्रात द्वारा उत्पादित अनेक असुरकुमार देवोंसे
और देवियोंसे आकीर्ण आदि स्वरूपवाला कर सकता है परन्तु हे गौतम ! उन्होंने अभीतक ऐसा किया नहीं है--वर्तमान में भी वे ऐसा नहीं करते हैं और न आगे भी ऐसा वे करेंगे। यह तो उनकी शक्तिका केवल प्रदर्शनमात्र है इससे उनमें इतनी शक्ति है यही केवल प्रकट किया गया है ॥ ० ३ ॥ સંરતીર્ણ, ઉપસ્તીર્ણ, પૃષ્ટ અને અવગાહિત કરવાને સમર્થ છે. આ રીતે એ વાતનું પ્રતિપાદન કરાયું છે કે અમરેન્દ્રના જેટલી જ વૈકિય શકિત તેના સામાનિક દેવે પણ ધરાવે છે. પરંતુ હે ગૌતમ ! તેમણે આજ સુધી એવું કદી કર્યું નથી, વર્તમાનકાળે પણ તેઓ એવું કરતાં નથી અને ભવિષ્યમાં પણ એવું કરશે નહીં. આ સમગ્ર કથનને હેતુ તેમની શકિત દર્શાવવાનું જ છે. આ કથન દ્વારા તેમની શક્તિનું પ્રદર્શન માત્ર ४२वामां आयुछे. (१० 3)
શ્રી ભગવતી સૂત્ર : ૩