Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३. उ. १ सामानिकदेवर्द्धिविषये भगवदुत्तरं ३७ प्रभुः खलु गौतम ! हे गौतम ! " चमरस्स असुरेंदस्स असुररण्णो एगमेगे सामाणियदेवे केवलकप्पं जंबूदीवं दीवं बहुहिं असुरकुमारेहिं देवेहिय देवीहिय" चमरस्य असुरेन्द्रस्य असुरराजस्य एकैक: सामानिकदेवः केवलकल्पं जम्बूद्वीपं द्वीपं बहुभिरसुरकुमारैः देवैः देवीभिश्च "आइण्णं विइकिण्णं उवत्थडं संथर्ड फुडं अवगाढावगाढं करेत्तए" आकीर्णम् व्यतिकीर्णम् उपस्तीर्णम् संस्तीर्णम् स्पृष्टम् अवगाढावगाढं कर्तुम् आकीर्णमित्यारभ्य अवगाढावगाढपर्यन्तशब्दानामर्थस्तु पूर्वसूत्रे प्रदर्शितः, 'अदुत्तरं च णं गोयमा !' अथोत्तरश्च खलु गौतम ! हे गौतम ! अथानन्तरम् 'पभू चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देहि य देवी हिंय आइण्णे विइकिण्णे उवत्थडे संथडे फुडे अपगाढावगाढे करेत्तए 'प्रभुः चमरस्य असुरेन्द्रस्य असुरराजस्य एकैकः सामानिकदेवः तिर्यग्असंख्यातान द्वीपसमुद्रान् बहुभिरसुरकुमारै देवश्च देवीभिश्च आकीर्णान व्यतिकीर्णान् उपस्तीर्णान संस्तीर्णान् स्पृष्टान् अवगाढावगाढान् कर्तुम्-एवमेव चमरस्य एकैकः सामानिकोदेवो वैक्रिय'केवलकप्पं 'जबूदीवं दीवं' इस जंबूद्वीप नामक प्रथम द्वीपको 'बहुहिं अनेक 'असुरकुमारेहिं' असुरकुमारोंके रूपो से और 'देवीहिं' देवियोंके रूपोंसे आकीर्ण, व्यतिकीर्ण, उपस्तीर्ण, संस्तीर्ण, स्पृष्ट और अवगाढावगाढ करने के लिये समर्थ है इन सभी शब्दोंका अर्थ पहिले सूत्र में कर दिया गया है अतः वहांसे देख लेना चाहिये । 'अदुत्तरं च णं गोयमा' यहां से लगाकर 'विकुचिस्संति वा तक का सूत्र पाठ स्पष्ट अर्थवाला है फिर भी इस पाठका संक्षिप्त अर्थ इस प्रकार से है-हे गौतम ! असुरेन्द्र असुरराज चमरका जो एक२ सामानिक देव है वह जैसे चमरेन्द्र अपनी विक्रिया से वैक्रिय समुद्धात द्वारा उत्पादित अनेक असुरकुमार देवोंसे और देवियोंसे समुधात शन ते सामानि देव " केवलकप्पं जंबूदीवं दीवं समस्त दीपन ११ "बहुहिं असुरकुमारेहिँ" भने असुरशुभ।२। भने “देविही" हेवीमाना ३पाथ। આકર્ણ, વ્યતિકીર્ણ સસ્તીર્ણ, ઉપરીણું પૃષ્ટ અને આગાહિત કરવાને સમર્થ છે ( Awali मर्थ पडसासूत्रनी 21sthiमायाछ) “अदुत्तरं च णं गायमा!" त्यादि એટલું જ નહીં પણ હે ગૌતમ! અસુરેન્દ્ર, અસુરરાજ ચમરને પ્રત્યેક સામાનિક દેવ પિતાની વાકય શકિત દ્વારા વૈકિય સમુદુઘાત કરીને ઉત્પન્ન કરેલા અનેક અસુરકુમાર દેવ અને દેવીએથી તિર્યશ્લેકના અસંખ્યાત દ્વીપ અને સમુદ્રોને આકીર્ણ વ્યતિકીર્ણ,
શ્રી ભગવતી સૂત્ર : ૩