Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उः १ अग्निभूति प्रति भगवदुत्तरं ३५ देवानाम् अन्येषान बहूनाम् चमरचशाराजधानी वास्तव्यानाम् देवानाश्च देवीनाश्च अधिपत्यम्-अधिपतिकर्म पुरोवर्तिस्यम् अग्रगामित्वं स्वामित्वम्-स्वस्वामि भावं भतृत्वं पोषकत्वम् भाजेश्वर सेनापत्यम्-आजेश्वराणाम् अज्ञामधानानां सताम् यत सेनापत्यं तत्तथा तत्कारयन्तोऽन्यः पालयन्तः स्वयम् ते तथा तथा महता रवेण इतियोगः आहतानि अव्याहतानि नाटयगीतवादितानि तथा तन्त्री वीणा तलताला:हस्ततालाः त्रुटितइतिशेषतुर्याणि तथा घनमृदङ्गः घनाकारो ध्वनिः साधात्-यो मृदङ्गः पडुना-दक्षपुरुषेण मवादितः एतेषां यो रवः स तथा तेन रवेण दिव्यान भोगभोगान् भुञ्जानाः विहरन्ति, "एवं महिड्डीया जाव" एवं महर्द्धिकाः यावत्, यावरणदेन-महाद्युतिकाः महाबलाः महायशस महासौख्याः महानुभागः सामानिकदेवाः इन्द्रतुल्यः ऋध्यादिभिः “एवइयं च णं पभू विउब्बित्तए" एतावच्च खलु प्रभुर्विकुर्वितुम् चमरस्य एकैकः सामानिको देवः चमरेन्द्रअनीकानाम, सप्तानां अनीकाधिपतीनाम् आत्मरक्षकदेवानां अन्येषां च बहूनाम् चमरचंचाराजधानीवास्तव्यानाम् देवानां च देवीनां च आधिपत्यं, पुरोवर्तित्वम् स्वामित्वं, भर्तृत्वं आज्ञेश्वर सेनापत्यम् कारयन्तः पालयन्तः" इत्यादि पाठ जो कि यहीं पहिले सूत्र के टीकार्थ में लिखा गया है प्रहण किया गया है। इसका अर्थ भी वही पर लिख दिया है अतः वहीं से इन पदों का अर्थ देख लेना चाहिये। · एवं महिड्डिया जाथ-एवई च विउवित्तए पभू' यहां यावत्पदसे “महाद्युतिकाः, मदाबलाः, महायशसः, महासौख्याः, महानुभागा" इन पदो का संग्रह हुआ है। इस तरह चमर के सामानिक देव ईस पूर्वोक्त कथन द्वारा इन्द्र-चमर तुल्य हैं यह प्रकट किया है। अब 'एवइयं च' इत्यादि पाठ द्वारा सूत्रकार यह प्रकट करते है कि चमरेन्द्र का एक २ सामानिक देव चमरेन्द्र के समान विकुर्वणा करने के लिये समर्थ है | इसमें दृष्टान्त यह है कि-'से अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम्, आत्मरक्षकदेवानां, अन्येषां च बहूनाम् चमरचंचा-राजधानीवास्तव्यानाम् देवानां च देवीनां च अधिपत्यं, पुरोवर्तित्वम्, स्वामित्वं, भत त्वं, आज्ञेश्वरसेनापत्यं कारयन्तः पालयन्तः" પહેલાં સૂત્રનો ટીકાર્થમાં આ પદનો અર્થ આપ્યો છે. તે ત્યાંથી વાંચી લે. " एवं महिडिया जाव एवइयं च णं विउन्चित्तए पभू" यमरेन्द्रन। ४२४ साभानि દેવ પણ ચમૂરેન્દ્રના જેવી જ ત્રાદ્ધિ, ઘતિ, બળ, યશ, સુખ અને પ્રભાવવાળે છે. જેટલી વિમુર્વણ શકિત અમર ધરાવે છે એટલી જ વિદુર્વણ શકિત ચમરને પ્રત્યેક સામાનિક દેવ પણ ધરાવે છે. તે સામાનિક દેવેનું સામર્થ્ય બતાવવા માટે સૂત્રકાર
श्री. भगवती सूत्र : 3