Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसरे टीका-सम्पति असुरकुमारेन्द्रस्य सामानिकदेवविषये पृष्टस्य अमिभूतेरुत्तरयति भगवान् 'गोयमा' इत्यादि । “गोयमा चमरस्म असुरिंदस्स असुररणो" गौतम चमरस्य असुरेन्द्रस्य असुरराजस्य "सामाणिया देवा मरिडिया" सामानिका देवा महर्द्धिकाः 'जाव' यावत-यावत्पदेन-महाधुतिकाः महाबलाः महायशसः महासौख्याः महानुभागाः वर्तन्ते "ते णं तत्थ साणं साणं भवणाणं" ते खलु तत्र स्वेषां स्वेषां भवनानाम्-निज निज भवनानाम् “साणं साणं सामाणियाण" स्वेषां स्वेषां सामानिकानाम् स्व स्व सामानिकानाम् “साणं साणं अग्गमहिसीणं"म्वासां स्वासाम् अग्रमहिषीणाम्-स्व स्व पट्टराजीनाम् “जाव दिव्याई भोगभोगाई मुंजमाणा विहरंति" यावत् दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, अत्र यावत्पदेन तिमृणां परिषदाम् सप्तानाम् अनीकानाम् सप्तानाम् अनीकाधिपतीनाम् आत्मरक्षक
टीकार्थ-इस सूत्र द्वारा अग्निभूति के प्रश्न का जो उन्होने असुरकुमारेन्द्र के सामानिक देव के विषयमें प्रभु से पूछ। है उत्तर दिया गया हैइसमें प्रभु ने कहा 'गोयमा' हे गौतम गोत्रियअग्निभूति ! 'चमरस्स असुरिंदस्स असुररण्णो' असुरेन्द्र असुरराज चमर के 'सामाणिय देवा' जो सामानिक देव हैं वे 'महिडिया' महर्दिक हैं। 'जाव' पदसे यहां "महाशुतिकाः महाबलाः महायशसः यहासौख्याः महानुभागाः" इन पदों का ग्रहण हुआ है। तेणं तत्थ साणं माणं भवणाणं' वे सामानिक देव अपने २ भवनों के 'सामाणिय देवाणं' सामानिक देवों के साणं २ अग्गमहिसीण' अपनी २ अग्रमहिषियों के ऊपर प्रभुत्व करते हुए यावत् 'दिव्वाइं भोगभोगाई' दिव्य भोगों को 'मुंजमाणा बिहरंति भोगते रहते है । यहां यावत् पदसे "तिमृणां परिषदां,सप्तानाम्
ટીકાથ :- આગલા સૂત્રમાં અસુરેન્દ્ર અસુરરાજ ચમરના સામાનિક દે વિષે ગૌતમ સ્વામીએ પૂછેલા પ્રશ્નનો ઉત્તર આ સૂત્રમાં આપવામાં આવ્યું છે – મહાવીર પ્રભુ ગૌતમ સ્વામીને જવાબ આપે છે કે આસુરન્દ્ર અસુરરાજ ચમરના સામાનિક દેવે "महिड्डिया" म। *दिवाणा छ. "जाव (५-त)" ५४थी मी नीयन पहे। अ६९] ४२१ -"महाद्युतिकाः, महाबलाः, महायशसः, महासौख्याः, महानुभावा" ते सामानि वो महा धुतिवा, माणा, मी यशवाणा, मला अमवा मन भी पानी छ." तेणं तत्थ साणं साणं भवणाणं" ઈત્યાદિ–તે સામાનિક દેવે પિત પિતાનાં ભવને પર, પિત પિતાના સામાનિક દેવે પર, પિત પિતાની પટ્ટરાણીઓ પર આધિપત્ય ભેગવે છે અને દિવ્ય ભેગે ભેગવે છે. यावत् ५४थी नीयन सूत्रपा8 अ ४२वाना 2. “ तिमणा परिषदां, सप्तानाम्
શ્રી ભગવતી સૂત્ર : ૩