Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ अग्निभूतिं प्रति भगवदुत्तरं ३३ सामानिकदेवः तिर्यग-असंख्येयान, द्वीपसमुद्रान् बहुभिरमुरकुमारैः देवैश्च देवीभिश्च आकीर्णान्, व्यतिकीर्णान्, उपस्तीर्णान्, संस्तीर्णान् , स्पृष्टान्, अवगाढावगाढान् कर्तुम्, एष खलु गौतम ! चमरस्य असुरेन्द्रस्य, असुरराजस्य एकैकस्य सामानिकदेवस्य अयम् एतद्रूपो विषयः, विषयमात्रम् उदितम्, नोचैव खलु सम्पत्या व्याकार्षा, विकुर्वन्ति वा विकुर्विष्यन्ति वा । मू० ॥३॥ सखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहिंय आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए पभू ] उस असुरेन्द्र असुरराज चमर का एक एक सामानिक देव इस तिर्यग्लोक में असंख्यात द्वीपों और समुद्रों तक के स्थलको अनेक असुरकुमार देवों से और अनेक देवियोंसे आकीर्ण, व्यतिकीर्ण, ऊपस्तीर्ण, संस्तीर्ण, स्पृष्ट, एवं अवगाढावगाढ करने के लिये समर्थ है । [एस णं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगस्स सामाणियदेवस्स अयमेयारुवे विसए, बिसयमेत्ते बुइए णो चेव णं संपत्तीए विकुविसु वा विकुव्वंति वा, विकुव्विस्संति वा] हे गौतम ! असुरेन्द्र असुरराज चमर के एक२ सामानिक देव का जो यह पूर्वोक्त रूपसे विषय कहा गया है-वह केवल विषयमात्र ही है अर्थात्-इस कथन से यही प्रकट किया गया है-कि एक२ सामानिक देव में इतनी२ विक्रिया करने की शक्तिहै पर आजतक उसने ऐसी विक्रिया नहीं की है, न वह करता है और न वह आगे भी करेगा ॥ सू० ३॥ एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुद्दे बहूहि असुरकुमारेहि देवेहिं देवीहिं य आइण्णे वितिकिपणे उवत्थडे, संथडे, फुडे अवगाढावगाढे करेत्तए पभू) હે ગૌતમ ! તે અસુરેન્દ્ર અસુરરાજ ચમરના પ્રત્યેક સામાનિક દેવ તિર્યલેકના અસંખ્યાત દ્વીપ અને સમુદ્રોને પણ અનેક અસુરકુમાર દેવ અને દેવીઓથી આકાણ વ્યતિકીર્ણ, ઉપસ્તીર્ણ, સંસ્તીર્ણ, પૃષ્ટ અને અવગાહિત કરવાને સમર્થ છે. (एस गं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेसस्स सामाणियदेवस्स अयमेयारूवे विसए, विसयमेत्ते बुइए णो चेव णं संपत्तीए बिकुध्विंसु वा विकुव्वंति वा, विकुव्विस्संति वा) गौतम ! २५सुरेन्द्र असु२२।४ यभरना प्रत्ये: સામાનિક દેવની વૈયિ શકિત બતાવવાને માટે જ ઉપરોકત વર્ણન કરવામાં આવ્યું છે. પણ તેમણે આજસુધી કદી પણ એવી વિક્રયા કરી નથી, વર્તમાન કાળે પણ તેઓ એવી વિક્રિયા કરતા નથી અને ભવિષ્યમાં પણ કરશે નહીં. એ સૂ, ૩ |
શ્રી ભગવતી સૂત્ર : ૩