________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0
सातंवा स्तम्भलेख
च। दालकानां पि च मे कटे अंनानं च देविकुमालानं इमे
दानविसगेसु वियापटा होहंति ति। 18. धंमापदानठाये धंमानुपटिपतिये (।) एस हि धमापदाने धंमपटीपति
च या इयं दया दाने सचे सोचवे च मदवे (साध( वे) च लोकस हेवं वढिसति ति (।) देवानंपिये (पियदसि) लाजा हेवं आहा (1) यानि हि कानिचि मभिया साधवानि कटानि तं
लोके अनूपटीपंने तं च अनुविधियंति (1) तेन वढिता च। 19. वढिसंति च मातापितुसु सुसुसाया गुलुसु सुसुसाया वयोमहालकानं
अनुपटीपतिया बाभनसमनेसु कपनबलाकेसु आव दासभटकेसु संपटीपतिया (1) देवानंपि( ये पि) य)दसि लाजा हेवं आहा (1) मुनिसानं चु या इयं धंमवढि वढिता दुवेहि येव आकालेहि धमनियमेन च निझतिया च (।) तत चु लहु से धमनियमे निझतिया व भुये (1) धमनियमे चु खो एस ये मे इयं कटे इमानि च इमानि जातानि अवधियानि (।) अंनानि पि चु बहु( कानि) धमनियमानि यानि मे कटानि (1) निझतिया व चु भुये मुनिसानं धमवढि वढिता अविहिंसाये भुतानं . . अनालंभाये मानांन (1) से एताये ( थ गये इयंकटे पुतापपोतिके चंदमसुलियिके होतु ति तथा च अनुपटीपजंतु ति (1) हेवं हि अनपटीपजंतं हि(द)त (पाल )ते आलधे होति (1) सतविसतिव्रसाभिसितेन मे इयं धमलिबि लिखापापिता ति (1) एतं देवानंपिये आहा (1) इयं धमलिबि अत अथि सिलाथंभानि वा सिलाफलकानि वा तत
कटविया एन एस चिलठितिके सिया (1) 1. देवों का प्रिय प्रियदर्शी राजा ऐसा कहता है। पहले जो
सजा हुए उन्होंने ऐसी इच्छा की कि लोग कैसे 3. धर्मवृद्धि के द्वारा बढें। परन्तु लोग अनुरूप धर्मवृद्धि से नहीं 4. बढे। देवों का प्रिय प्रियदर्शी राजा ने इन्हें ऐसा कहा-मुझे ऐसा
For Private And Personal Use Only