________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
258
प्राचीन भारतीय अभिलेख
श्रीधङ्गस्वभुजप्रसाधितमहोनिर्व्याजराज्यस्थिति - तस्मादास महोदधेरिव विधुः सूनुर्जानानन्दकृत्। युद्धे नश्यदरातिवर्गसुभटप्रस्तूयमानस्तुतिनित्यं नम्रमहीपमौलिगलितम्रक्पूजिताङ्घि द्वयः44॥ आकालंजरमा च मालवनदी तीरस्थिते स्वतः कालिन्दीसरितस्तटादित इतोऽ प्या चेदिदेशावधेः। आ तस्मादपि विस्मयेकेनिलयाद्गोपाभिधानाद्गिरेर्यःशास्ति क्षितिमायतोऽर्जितभुजव्यापारलोलार्जिताम्॥45॥ यस्त्यागविभ्रमविवेककलाविलासप्रज्ञाप्रतापविभवप्रभवश्चरित्रात्। चक्रे कृती सुमनसां मनसामकस्मादस्मादकालकलिकालविरामशङ्काम्।।46॥ शब्दानुशासनविदा पितृमान्व्यधत्त देदेन माधवकविः स इमां प्रशस्तिम्। यस्यामलं कवियशः कृतिनः कथासु रोमांचकंचुकजुषं परिकीर्तयन्ति।47॥ संस्कृतभाषाविदुषां जयगुणपुत्रेण कौतुकाल्लिखिता। रुचिराक्षरा प्रशस्तिः करणिकजद्धेन गौडेन।48॥ पादादभूमिपतिः पृथ्वीं त्रयीधर्मः प्रवर्धताम्। नन्दन्तु गोद्विजन्मानः प्रजाः प्राप्नोतु निर्वृतिम्॥49॥ संवत्सरदशशतेषु एकादशाधिकेषु संवत्। उत्कीर्णा चेयं रूपकार. . . . . .150॥ (श्री विनायक?) पालदेव पालयति वसुधां. ...... नमो भगवते वासुदेवाया नमः सवित्रे। 1. ओम्। भगवान् वासुदेव को प्रणाम्।।
असुर-मुख्यों को तत्काल नष्ट करने के लिये जिसने तदनुरूप वराह, नृसिंह दोनों के सम्मिलित अनेक (रूप) शरीर को धारण किया। जगत् में कपिल
For Private And Personal Use Only