Book Title: Prachin Bharatiya Abhilekh
Author(s): Bhagwatilal Rajpurohit
Publisher: Shivalik Prakashan

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra विजयसेन का देवपाड़ा शिलालेख 26. र्त्तनाभिः । तदा घटः स्यादुपमानमस्मिन् सुवर्णकुम्भस्य तदर्पितस्य ॥ [ 28 ] वि(बि)लेशयविलासिनीमुकुटकोटिरलाङ्कर स्फुरत्किरणमञ्जरीच्छुरितवारिपूरं पुरः । चखान पुरवैरिणः स जलमग्न 27. पौराङ्गना www. kobatirth.org 28. जोस्याक्षयां स्तनैणमदसौरभोच्चलितचञ्चरीकं सरः ॥ [ 29 ] उच्चित्राणि दिगम्ब (म्व ) रस्य वसनान्यर्द्धाङ्गनास्वामिनो रत्नालंकृतिभिर्व्विशेषितवपुः शोभा शतं सुभ्रवः । पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभु 29. सः कातमुक्ता Acharya Shri Kailassagarsuri Gyanmandir लक्ष्मीं स व्यतनोद्दरिद्रभरणे सुज्ञो हि सेनान्वयः । [30] चित्रक्षोभ हृदयविनिहितस्तथलहारोरगेन्द्रः श्रीखण्डक्षोदभस्मा करमिलितमहानीलरत्नाक्षमालः । वेषस्तेनास्य तेने गरुडमणिलतागोन 30. परं नेपथ्यन्नस्थिरिच्छासमुचितरचनः कल्पकापालिकस्य ॥ [31] वा (बा) हो: केलिभिरद्वितीयकनकछत्त्रं धरित्रीतलं कुर्व्वाणेन न पर्यशेषि किमपि स्वेनैव तेनेहितम् । किन्तस्मै दिशतु प्रसन्नवरदोप्यर्द्धेन्दुमौलिः स्वं सायुज्यमसावपश्चिमदशाशेषे पुनर्द्धास्यति ।। [32] प्रस्तोतुमस्य परिश्चरितं क्षमः स्यात् प्राचेतसो यदि पराशरनन्दनो वा । तत्कीर्त्तिपूरसुरसिन्धुविगाहनेन वाचः पवित्रयितुमत्र तु नः प्रयत्नः ॥ [33] यावद्वास्तस्पति For Private And Personal Use Only 303

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370