SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विजयसेन का देवपाड़ा शिलालेख 26. र्त्तनाभिः । तदा घटः स्यादुपमानमस्मिन् सुवर्णकुम्भस्य तदर्पितस्य ॥ [ 28 ] वि(बि)लेशयविलासिनीमुकुटकोटिरलाङ्कर स्फुरत्किरणमञ्जरीच्छुरितवारिपूरं पुरः । चखान पुरवैरिणः स जलमग्न 27. पौराङ्गना www. kobatirth.org 28. जोस्याक्षयां स्तनैणमदसौरभोच्चलितचञ्चरीकं सरः ॥ [ 29 ] उच्चित्राणि दिगम्ब (म्व ) रस्य वसनान्यर्द्धाङ्गनास्वामिनो रत्नालंकृतिभिर्व्विशेषितवपुः शोभा शतं सुभ्रवः । पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभु 29. सः कातमुक्ता Acharya Shri Kailassagarsuri Gyanmandir लक्ष्मीं स व्यतनोद्दरिद्रभरणे सुज्ञो हि सेनान्वयः । [30] चित्रक्षोभ हृदयविनिहितस्तथलहारोरगेन्द्रः श्रीखण्डक्षोदभस्मा करमिलितमहानीलरत्नाक्षमालः । वेषस्तेनास्य तेने गरुडमणिलतागोन 30. परं नेपथ्यन्नस्थिरिच्छासमुचितरचनः कल्पकापालिकस्य ॥ [31] वा (बा) हो: केलिभिरद्वितीयकनकछत्त्रं धरित्रीतलं कुर्व्वाणेन न पर्यशेषि किमपि स्वेनैव तेनेहितम् । किन्तस्मै दिशतु प्रसन्नवरदोप्यर्द्धेन्दुमौलिः स्वं सायुज्यमसावपश्चिमदशाशेषे पुनर्द्धास्यति ।। [32] प्रस्तोतुमस्य परिश्चरितं क्षमः स्यात् प्राचेतसो यदि पराशरनन्दनो वा । तत्कीर्त्तिपूरसुरसिन्धुविगाहनेन वाचः पवित्रयितुमत्र तु नः प्रयत्नः ॥ [33] यावद्वास्तस्पति For Private And Personal Use Only 303
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy