________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
302
प्राचीन भारतीय अभिलेख
नौविताने। भर्गस्य मौलिसरिदम्भसि भस्मपङ्कलग्नोज्झितेव तरिरिन्दुकला चकास्ति। [ 22 ] मुक्ताः कर्पासवीजैमरकतशकलं शाकपत्रैरलावू (बू)पुष्पै रूप्याणि रत्नं परिणतिभिदुरैः कुक्षिभिर्दाडिमानाम्।
कुष्माण्डीवल्लरीणां वि22. कसितकुसुमैः काञ्चनं नागरीभिः शिक्ष्यन्ते
यत्प्रसादाद्वरद्ध )हुविभवजुषां योषितः श्रोत्रियाणाम्॥ [23] अश्रान्तविश्राणितयज्ञयूपस्तम्भावली द्रागलम्बव( म्व)मानः। यस्यानुभावाद्भुवि सञ्चचार कालक्रमादेकपदोपि धर्मः॥ [24]
मेरोरा23. हतवैरिसङ्घलतटाहाहूय यज्वामरान्
व्यत्यासं पुरवासिनामकृत यः स्वर्गस्य मर्त्यस्य च। उत्तुङ्गैः सुरसह्यभिश्च विततैस्तल्लैश्च शेषीकृतं चक्रे येन परस्परस्य च समं द्यावापृथिव्योर्ध्वपुः।। [25]
दिक्शाखामूलकाण्डं गगगनतलम24. हाम्भोधिमध्यान्तरीयं
भानोः प्राक्प्रत्यगद्रिस्थितिमिलदुदयास्तस्य मध्याह्नशैलम्। आलम्व( म्ब )स्तम्भमेकं त्रिभुवनभवनस्यैकशेषं गिरीणां स प्रद्युम्नेश्वरस्य व्यधित वसुमतीवासवः सौधमुच्चैः।। [26] प्रासादेन तवामुनैव हरितामध्वानिरुद्धो मुधा भानोद्यापि कुतोस्ति दक्षिणदिशः कोणान्तवासी मुनिः। अन्यामुच्छपथोयमृच्छतु दिशं विन्थ्योप्यसौ वर्द्धतां यावच्छक्ति तथापि नास्य पदवीं सौधस्य गाहिष्यते॥ [27] स्रष्टा यदि प्रक्ष्यति भूमिचक्रे सुमेरुभृपिण्डविव
For Private And Personal Use Only