________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विजयसेन का देवपाड़ा शिलालेख
301
16.
गणयतु गणशः को भूपतींस्ताननेन प्रतिदिनरणभाजा ये जिता वाहता वा। इह जगति विषेहे स्वस्य वंशस्य पूर्वः पुरुष इति सुधांशो केवलं राजशब्द(ब्द):॥ [16] संख्यातीतकपीन्द्रसैन्यविभुना तस्यारिजेतुस्तुलां किं रामेण वदाम पाण्डवचमूनाथेन पार्थेन वा।
हतोः खङ्गलतावतंसितभुजामात्रस्य येनार्जितं सप्ता17. म्भोधितटीपिनद्धवसुधाचक्रैकराज्यं फलम्॥ [17]
एकैकेन गुणेन यैः परिणतं तेषां विवेकादृते कश्चिद्धन्त्यपरश्च रक्षति सृजत्यन्यश्च कृत्स्नं जगत्। देवोयं तु गणैः कृतो व(ब)हुतिथे(मान् जघान द्विषो
वृत्तस्थानपुपच्चक्वार च 18. रिपूच्छेदेन दिव्याः प्रजाः॥ [18]
दत्त्वा दिव्यभुवः प्रतिक्षितिभृतामुर्तीमुरीकुता वीरासृग्लिपिलाञ्छितोऽसिरमुना प्रागेव पत्नीकृतः। नेत्थं चेत् कथमन्यथा वसुमती भोगे विवादोन्मुखी तत्राकृष्टकृपाणधारिणि गता भङ्गं द्विषां सन्ततिः॥ [19] त्वं नान्यवीर विजयीति गिरः कवीनां श्रुत्वा ऽन्यथामननरुढनिगूढरोषः। गौडेन्द्रमद्रवदपाकृतकामरूपभूपं कलिङ्गमपि यस्तरसा जिगाय॥ [20]
शूरंमन्य इवासि नान्य किमिह स्वं राघव श्लाघसेस्प20. वर्द्धन मुश्च वीर विरतो नाद्यापि दर्पस्तव।
इत्यन्योन्यमहर्निशप्रणयिभिः कोलाहलैः माभुजां यत्कारागृहयामिकैनियमितो निद्रापनोदक्लमः।। [21] पाश्चात्यचक्रजयकेलिषु यस्य यावद्गङ्गाप्रवाहमनुधावति
For Private And Personal Use Only